Book Title: Sulabh Charitrani Part 01
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 180
________________ श्रीनर्मदासुदरीचरित्रम् • १६३ गर्भिणी जाता, सम्पूर्णसमये तस्या महेश्वरनामा पुत्रो जातः, क्रमेण सकलंविद्याभ्यासं कृत्वा स यौवनवयः सम्प्राप्तः । इतश्च ऋषिदत्ताया वृद्धभ्राता सहदेवाभिध आसीत् । तस्य सुन्दर्याख्या भार्या बभूव, तस्या एकदा नर्मदायां स्नानकरणार्थं दोहदः समुत्पन्नः, ततः सहदेवसार्थवाह: "क्रयाणकानि समादाय सुन्दरीसहितो नर्मदोपकण्ठे समागत्य तस्या दोहदं पूरयामास । तत्र च व्यापारे बहुलाभं विज्ञाय ते नर्मदापुरीत्यभिधानं नगरं संस्थाप्यकं जैनमन्दिरमपि निर्मापितम् । क्रमेण सम्पूर्णसमये तयैका पुत्री जनिता, श्रेष्ठिना पुत्रवत्तस्या जन्ममहोत्सवं कृत्वा नर्मदासुन्दरीति नाम दत्तं, अथ क्रमेण शशिलेखेव वर्द्धमाना सकलकलाकलापबन्धुरा सा यौवनं प्राप्ता। अथैकदा ऋषिदत्तया तस्या अवर्णनीयरूपलवणिमादिगुणान् श्रुत्वा चिन्तितम्, चेदेषा मम पुत्रस्य महेश्वरस्य पाणिग्रहणं कुर्यात् तदा मे मनोऽभिलाषः सफलीभवेत्, परं मां जिनधर्मपराङ्मुखीं विज्ञाय मम भ्राता तां निजतनयां मम पुत्राय नैव दास्यतीति चिन्तयन्ती सा विलापं कर्तु लग्ना, तावद्रुद्रदत्तेन तत्कारणं पृष्टा सा निजहृदयगताभिलाषं कथयामास । तत् श्रुत्वा सोऽपि चिन्ताध्वान्तचित्तः समभवत् । अथ पार्श्वस्थेन महेश्वरेण तद्वृत्तान्तं कर्णगोचरीकृत्योक्तम्, हे पितरौ युवां विषादं मा कुरुताम्, अहमेव तत्र गत्वा केनाप्युपायेन तां परिणीय समागमिष्यामीत्युक्त्वा स शीघ्रमेव तत्रागत्य मातुलाय मिलितः, ततः क्रमेण तेन विनयादिगुणगणैर्मातुलादीनां मनस्तथाऽऽवर्जितं यथा ते सर्वेऽपि तस्योपरि हर्षोल्लासितहृदयाः सञ्जाताः, महेश्वरोऽपि नित्यं निजशुद्धभावेन देवगुरुवन्दनाश्यकादिक्रियाभिर्जिनधर्माराधकः समभूत्, अथ तं तथाविधं जिनधर्मपरायणं विज्ञाय मातुलेन तस्मै नर्मदासुन्दरी परिणायिता । कियत्कालं तत्र स्थित्वा स श्वशुराज्ञया तामादाय निजनगरे समायातः । वधूसहितं निजतनयं समागतं दृष्ट्वा पितरावत्यन्तं प्रमोदं प्राप्तौ । क्रमेण नर्मदासुन्दर्या श्वशुरादीन् प्रतिबोध्य १०मिथ्यात्व घोरसागरे निमज्जतः समुद्धृत्य सर्वेऽपि ते ११जिनधर्मैकयानपात्रे समारोपिताः। ___ अथैकदा सा नर्मदासुन्दरी गवाक्षस्था निजवदनतो दिवाऽपि१२ नगरजनानां चन्द्रोदयभ्रमं कारयन्ती ताम्बूलं चर्वन्ती निष्ठीवनं१३ चकार ।

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246