Book Title: Sulabh Charitrani Part 01
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
१६६ • सुलभ-चरित्राणि त्वमत्रैकाकिनी कथं समागतासि, इत्युक्ता सा नयनाभ्यामश्रूणि मुञ्चन्ती सकलमपि निजवृत्तान्तमादितः कथयामास । अथ वीरदासस्तामाश्वास्य निजप्रवहणमध्ये समारोप्याने चलितः । क्रमेण बब्बरकुले समागत्य राज्ञश्च ३१प्राभृतं दत्त्वा स सुखेन तत्र व्यापारे समुद्यतोऽभवत् । नर्मदासुन्दर्यपि तत्र सुखेन तिष्ठति, अथ तस्यां नगर्यामेका हरिण्यभिधाना ३२रूपजितनिर्जराङ्गना वाराङ्गना वसति । तस्यै सन्तुष्टेन राजैवं वरो दत्तोऽस्ति, यद्यः कोऽपि नूतनव्यापारी अत्र समागच्छेत् स तस्यै वाराङ्गनायै दीनारसहस्रमर्पयेत् । अथ वीरदासं तत्रायातं श्रुत्वा तस्या वाराङ्गनाया दासी तद्दीनारसहस्रं ग्रहीतुं तत्पावें समायाता। तत्र ३२रूपलवणिमादिभिर्निखिलनगरनारीगर्वतिरस्कारिणी नर्मदासुन्दरी विलोक्य विस्मयमापन्ना गृहे समागत्य सा हरिणीं प्रति कथयामास, हे स्वामिनि ! मयाऽद्य वीरदासगृहे ३४निखिलनागरपुरुषवशीकरणैकलवणिमा३५ एका प्रमदा विलोकिता । सा चेदस्मदगृहे भवेत् तदा नूनं कल्पवल्लयेव गृहाङ्गणे प्रफुल्लिता ज्ञातव्या।
इतो वीरदासो हरिण्यै दीनारसहस्रं समर्पयितुं तद्गृहे समागतः । हरिण्या च दीनारसहस्रं गृहीत्वा मिष्टवचनसत्कारादिभिस्तस्य मनो वशीकृत्य तत्पाश्र्वात्तन्नामाङ्किता मुद्रिकाऽधिगता । अथ वीरदासस्ततो निःसृत्य व्यापारार्थमन्येषां व्यापारिणां गृहे गतः तदवसरं प्राप्य कपटपेटया हिरण्या दास्यै कथितम्, त्वमेतन्मुद्रिकाभिज्ञानं३६ दर्शयित्वा तत्पितृव्याकरणछद्मना तां युवती द्रुतमत्रानय । अथ सैषा ३ कपटपाटवोपेता चेट्यपि तथैव कृत्वा नर्मदासुन्दरी तत्रानयामास । वेश्यया च सा भूमिगृहे गुप्तीकृता । अथ निजस्थानं समागतेन वीरदासेन नर्मदामनालोक्य व्याकुलीभूय नगरमध्ये सा ३८गवेषिता परं तां निर्भाग्यो लक्ष्मीमिव कुत्राप्यलब्ध्वा स हरिणीगृहे समागतः, तेन तस्यै बहुधा पृष्टं परमनृतैकखन्या२९ तया सत्यं न जल्पितम्, भूरि दिवसानन्तरं नर्मदागवेषणश्रान्तः, शोकाकुलमानसः स ततो निःसृत्य भृगुकच्छपुरे समायातः ।
अथ तत्रैको जिनदासाभिधानः ४°परोपकारैकदक्षः श्राद्धवर्यो वसति, तत्पुरतो दुःखितेन वीरदासेन निजसकलोऽपि वृत्तान्तः कथितः, तदा तेनोक्तम्-हे

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246