Book Title: Sulabh Charitrani Part 01
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
श्रीनर्मदासुदरीचरित्रम् • १६७ बन्धो ! त्वं खेदं मा कुरु, अहं बुद्धिप्रयोगेण निश्चितं नर्मदां समानयिष्यामीत्युक्त्वा ४१दयार्दान्तःकरणेन तेन क्रयाणकैः प्रवहणानि पूरितानि, प्रस्थितश्च स बब्बरकुलं प्रति।
इतो वीरदासगमनानन्तरं वाराङ्गनया सा नर्मदा भूमिगृहाद् बहिनिष्कासिता । कथितं च तस्यै त्वमथ वाराङ्गनाचारमङ्गीकुरु, भुक्ष्व च वियोगरहितानि विषयसुखानि । नर्मदया तु तत्कथमपि नाङ्गीकृतम्, वेश्यया पञ्चशतकशाप्रहारैस्ताडितापि सा स्वकीयशीलभङ्गं कर्तुं मनसाऽपि नेच्छेत्, इतः दैवयोगेन४२ नर्मदाशीलमाहात्म्यतस्तद्दिने एव हरिणी मृता । तदा भीताभिरन्याभिस्तत्परिवारवेश्याभिः सा नर्मदा गृहान्निष्कासिता । इतश्च राज्ञा तद्रूपादि श्रुत्वा तदानयनार्थं निजप्रधानपुरुषप्रेषणपूर्वकं सुखासनिका मुक्ता । अथ नर्मदा स्वशीलरक्षणार्थं बुद्धिमुपाय॑ कृत्रिमाथिलत्वमङ्गीकृत्य सुखासनिकामवगणय्य तैः सार्धं चलिता । मार्गे च ग्रथिलेवानेकविधानि कुतूहलानि कुर्वन्ती पङ्किलमेकं ४३पल्वलं दृष्ट्वा तत्र पतित्वा शरीरे च कर्दमलेपं कृत्वा लोकानां पुरः कथयति । भो लोका ! यूयं पश्यताहं मम शरीरे कस्तूरिकालेपं करोमि, किं च यः कोऽपि जनः समीपे समायाति, तं प्रति सा कर्दममुच्छालयति हस्ताभ्यां च धूलिमुत्पाट्य स्वशिरसि निःक्षिपति लोकांश्चैवं धूलिधूसरान् विदधाति, ततः प्रधानपुरुषै राज्ञोऽग्रे तस्या ग्रथिलत्वं ज्ञापितं, राज्ञा ४४मान्त्रि-कानाहूय नानाप्रकारमन्त्रतन्त्रादिप्रयोगः कारितः, तेन त्वेषा सविशेषं स्वकीयग्रथिलतां प्रकटीकृत्य धूलिपाषाणादीनक्षिपत् । अथ तां ग्रथिला ज्ञात्वा राज्ञाऽपि सा त्यक्ता, अथ सा नागरडिम्भादिभिरुपद्रुता४५ निजग्रथिलतां प्रकटयन्ती नगरमध्ये परिभ्रमति।
___ इतोऽसौ जिनदासश्रेष्ठी प्रवहणयुतो बब्बरकुले समागत एव डिम्भगणैः परिवेष्टितां जिनस्तवनान्युच्चारयन्ती इतस्ततः परिभ्रमन्तीं ग्रथिलां नर्मदां विलोकयामास, श्रेष्ठिना चिन्तितम्, नूनमेषा ग्रथिला नास्ति, श्रेष्ठिना तस्यै प्रोक्तम्, हे पुत्रि ! त्वं मा भयं कुरु, इति श्रुत्वा नर्मदया शिशवो ४६भापयित्वा दूरं निष्कासिताः, तदा श्रेष्ठिना पृष्टम्, हे पुत्रि ! केयं तेऽवस्था, तव पितृव्य

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246