Book Title: Sulabh Charitrani Part 01
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
१६० • सुलभ-चरित्राणि उन्मीलन्ति महर्द्धयः कलयति ध्वंसं च यत्कर्मणाम्, स्वाधीनं त्रिदिवं करोति चपलं श्लाध्यं तपस्तन्न किम् ॥३॥ सो अ तवो कायव्वो, जेण मणो अमंगुलं न चिंतेइ । जेण न इंदियहाणी, जेण य जोगा न हायंति ॥४॥
एवं प्रभुमुखादेकादशीतपोमाहत्म्यं श्रुत्वा श्रीकृष्णो निजाग्रमहीषीभिः सह ततःप्रभृतिभिस्तां तिथिमाराधयमास । तद् दृष्ट्वा सर्वे लोका अपि तां तिथि तपसाराधयमासुः, ताः सत्यभामादयः कृष्णाग्रमहिष्यस्तत्तप आराधयन्त्यो विहितभूरिप्रयत्नैर्देवैरपि तत्तपसः कथमपि न चालिताः ततः क्रमेण ताः सत्यभामारूक्मिण्यादयोऽष्टावप्यग्रमहिष्यो नेमिप्रभुपावें दीक्षां जगृहुः ततस्ताः सर्वा अपि निरन्तरं षष्टाष्टमादि विविधतपांसि कर्तुं प्रवृत्ताः क्रमेण च क्षीणसर्वकर्माः केवलज्ञानमवाप्य श्रीशत्रुञ्जयगिरौ गत्वाऽनशनपूर्वकं स्वायुःक्षये मुक्ति ययुः।
॥ इति सत्यभामाचरित्रं सम्पूर्णम् ॥
: अभ्यास : १. सत्यभामा किं कारेणन नारदं नादृतवती ? २. नारदेन रुक्मिणीपार्वे कस्य वर्णनं कृतम् ? ३. कृष्णस्य रुक्मिण्याः उपरि किं दृष्ट्वा अनुरागो जातः ? ४. रुक्मिराज्ञा रुक्मिणीस्वसा कृष्णाय दातुं केन कारणेन निषिद्धा ? ५. कस्याः सहकारेण रुक्मिणी कृष्णेन सह गता? ६. कृष्णेन केनोपायेन रुक्मिणी पट्टराज्ञी कृता? ७. कृष्णस्य पट्टराश्यः कति ? तासां अभिधानानी कथ्यताम् ? ८. कृष्णः भगवन्तं नेमिनाथं किं पृष्टवान् ? भगवान् किं उवाच ? ९. भगवता कस्याः तिथेः महिमा दर्शितः ?
१. नारदश्चासौ ऋषिश्च-नारदर्षिः । (वि. पू. क.) ना२६७षि ॥ २. कतिचिद् (અવ્યય) કેટલાક ૩. અહંકાર વધવાથી માણસ આ પ્રમાણે બોલે છે કે, હું તારી પાસે આવવાની ઈચ્છાવાળો કારાગ્રહમાં પડીશ (અહંકારમાં રહેલો માણસ હકીકતમાં

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246