________________
श्रीसुभद्राचरित्रम् • १४३ (ष. तत्पु.) स्ववपूरूपन् एव लक्ष्मीः स्ववपूरूपलक्ष्मीः । (अव. पू. क.) तया निर्जितः मन्मथः येन सः स्ववपूरूपलक्ष्मीनिर्जितमन्यमथः । तम्-स्ववपूरूपलक्ष्मीनिर्जितमन्थम् । (व्यधि. बहु.) पोताना शरी२३पी लक्ष्मीथी ति२२४२ ४२रायो छ महेना 43 मेवातेने ॥ १३. यियासु वि. इच्छादर्शक नाम. ४वानी
छावणो॥ १४. स्नानेन शुचीभूता स्नानशुचीभूता । (तृ. तत्पु.) स्नानथी पवित्र थयेली ॥ १५. दुःखितम् हृदयम् यस्याः सा दुःखितहृदया । (समा. बहु.) दुपात हृयवाणी ॥ १६. ईर्ष्णया अभिभूता इर्ष्याभिभूता । (तृ. तत्पु.) याथी परिवरेदी ॥ १७. वि+गुप १ ग. पर.- गोवg॥ १८. तृणस्य अपकर्षणम् तृणापकर्षणम् । (ष. तत्पु.) तस्मिन् पराङ्मुखः तृणापकर्षणपराङ्मुखः । (स. तत्पु.) तराने दूर ४२वामा नि:स्पृड ॥ १९. यतना स्त्री. उपयोग॥ २०. आई च तत् कुङ्कमं च आर्द्रकुङ्कम् । (वि. पू. क.) तस्य तिलकम् आर्द्रकुङ्लमतिलकम् । (ष. तत्पु.) मीनु भनु ति ॥ २१. स्वैरिणी स्त्री. - स्वछायारिणी ॥ २२. अविलक्षः विलक्षः इव भूतः विलक्षीभूतः (वि. स.) विलक्ष थयेटो ॥ २३. निश्चलं मानसं यस्याः सा निश्चलमानसा । (समा. बहु.)॥२४. विगोपन नपुं.निं॥ २५. गगनस्य आङ्गणम् गगनाङ्गणम् । (ष. तत्पु.) तस्मिन् तिष्ठति गगनाङ्गणस्था । (उपपद.) माशमा २सी ॥ २६. प्रतोली स्त्री. - द्वार ॥ २७. आमानि च तानि सूत्राणि च आमसूत्राणि वि. पू. क.) तेषां तन्तवः आमसूत्रतन्तवः ।(षय तत्पु.) तैः निबद्धा आमसूत्रतन्तुनिबद्धा ॥(तृ. तत्पु.) तयाआमसूत्रतन्तुनिबद्धया । अया सूतरन॥ तंतुमोथी बंधायेदी व ॥ २८. अनिष्फलः निष्फल इव भूतः निष्फलीभूतः (च्चि. स.) निष्फलीभूतः प्रयत्नः यासाम् ताः निष्फलीभूतप्रयत्ः । (समा. बहु.) निक्षस थये। प्रयत्नवाणी ॥ २९. कोपेन आकुलम् कोपाकुलम् । (तु. तत्पु.) कोपाकुलं हृदयं यस्याः सा कोपाकुलहृदया। (समा. बहु.) ओपथी व्याप्त हयवाणी ॥ ३०. ह्यस्तन वि. गये ॥ ३१. अमुका मूका इव भूत्वा मूकीभूय । (च्चि. स.) yी थने ॥ ३२. नमति इत्येवंशीला नम्रा । स्त्री.-नमनन। स्वभावाणी ॥ ३३. व्यङ्गय वि.-32 ॥ ३४. अस्तम्भाः स्तम्भाः इव भूताः स्तम्भीताः (च्वि. समा.) स्थात्म वा थयेसा ॥ ३५. श्यामम् आननम् यस्याः सा श्यामानना । (समा. बहु.) श्याम भुषवाणी ॥ ३६. सुवासिनी स्त्री. सोडाग स्त्री॥ ३७. गीयमानाः गुणाः यस्याः सा गीयमानगुणा (समा. बहु.) सवात गुवाणी ॥ ३८. तीवं च तत् तपश्च तीव्रतपः ।(वि. पू. क.) तीव्रतपः एव अग्निः तीव्रतपोऽग्निः । (अव. पू. क.) तेन तीव्रतपोऽग्निना । ती त५३पी अग्निव ॥