________________
१४२ • सुलभ-चरित्राणि चिन्तयिष्यति करिष्यति वा, तस्य मया शिक्षा दास्यते । ततोऽवनीपतिप्रमुखः सर्वोऽपि जनो निजचेतसि चमत्कृतस्तस्याः सतीत्वं स्तुवन् जैनधर्म स्वीचकार। श्वश्रूरप्युत्थाय तां निजवधूं क्षमयामास । सुभद्रा तु गर्वलेशमप्यदधाना श्वश्रू नमति स्म । बुद्धदासादिसकलोऽपि कुटुम्बजनो बौद्धधर्मं परिहत्य जैनधर्मपरायणो बभूव । कियत्कालमेवं सुखेन गार्हस्थ्यधर्मं परिपाल्य सा सुभद्रा सती गुरुपावें दीक्षां गृहीत्वा, क्रमेण तीव्रतपोऽग्निना२८ निजकर्मेन्धनानि प्रज्वाल्य मुक्तिपुरं ययौ।
॥ इति श्रीसुभद्राचरित्रं समाप्तम् ॥
: अभ्यास : प्रश्नः १. सुभद्रां परिणेतुं बुद्धदासः किं कृतवान् ?
२. सुभद्राया धर्मकृत्यं दृष्ट्वा श्वश्रूस्तां किं कथयाञ्चकार ? ३. सुभद्रा दुराचारस्य कलङ्कं कया रीत्या प्राप्तवती ? ४. शासनदेवतया नगरोपरि कीदृशः उपसर्गः कृतः? ५. शासनदेव्या कलङ्कः केन प्रकारेण दूरीकृतः ? ६. चतुर्थी प्रतोलीकपाटोद्घाटनविषये शासनदेव्या किं प्रोक्तम् ?
१. अवशा वशा भवन्ति वशीभवन्ति । (च्वि. स.) १२ थाय छ । २. गीर्वाण पुं.-११ ॥ ३. तत्त्वमालिनी इति नाम यस्याः सा तत्त्वमालिनीनाम्नी । (ब. वी.) ४. लीनं मनः लीनमनः । (वि. पू. क.) एकं लीनमनः एकलीनमनः (वि.पु.क.) जैनधर्मे एकलीनमनः जैनधर्मैकलीनमनः । (स.तत्पु.) तेन
जैनधर्मैकलीनमनसा । हैन धर्ममां में वित्तथा ॥ ५. बौद्धानाम् धर्मः बौद्धधर्मः । (ष. तत्पु.) तेन वासितम् बोद्धधर्मवासितम् । (तृ. तत्पु.) बौद्धधर्मवासितम् अन्तःकरणम् यस्य सः बौद्ध-धर्मवासितान्तकरणः । (समा. बहु.) बौद्ध धर्मथी वासित मन्त: ४२९ो ॥ ६. क्रयाणक नपुं.-रिया॥ ॥ ७. जैनधर्मं वेत्ति जैनधर्मविद् । ( उपपद) तेन जैनधर्मविदा । हैनधन। INR साथे ॥ ८. श्राद्धस्य समाचारी श्राद्धसामाचारी स्त्री.-श्रावन माया२ ॥ . अभ्येत्य अभि+आ+इ संग (भू.. मावीने ॥ १०. परिवेषयतः वेष व.कृ. ष.ए.व.- पारसतां ॥ ११. आचम्ल नपुं.- सायंबिल ॥ १२. स्वस्य वपुः स्ववपुः ।(ष. तत्पु.) तस्य रूपम् स्ववपूरूपम्।