Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 25
________________ झ्यिादिपञ्चेन्धियपर्यन्तजीवानां सूक्ष्मवादरसजीवशरीरनाषामनःसमुन्नासादयः, अचेतना निर्जीवगृहासनरथशिविका-ill नाजनवस्त्राभरणधनादयः, इन्धे कृते ते तथाभूताः सर्वजावाः समापदार्थाः सिन्धूर्मिवत् सिन्धुः समुजस्तस्य ये ऊर्मयः कलोलप्रकारा यथा निरन्तरमुत्पधन्ते विसीयन्ते तत् चेतनाचेतनसर्वजावा असकृत् एकस्मिन्मुहूर्तयामदिनाहोरात्र-SI वर्षयुगादिकेऽनेकशः जन्मिष्य समुत्पद्य समुत्पद्य निमिषन्ति विखीयन्ते विनश्य न जानीमः क यान्तीत्यर्थः। तर्हि य । इन्भजालोपमाः स्वजनधनसंगमाः दणदृष्टनष्टत्वेनेन्जाखसहशाः सन्ति ततस्तेषु ये रज्यन्ति प्रसका जवन्ति ते मूड-11 स्वनामा अज्ञातसया एव सन्तीत्यर्थः॥ -१०॥ कवरूपनविरतं जंगमाजंगम, जगदहो नैव तृप्यति कृतान्तः। मुखगतान् खादतस्तस्य करतलगतैर्न कथमुपलप्स्यतेऽस्मा निरन्तः, मूग ॥-ए॥ व्याख्या-श्रहो महाश्चर्य यदयं कृतान्तः कृतो विहितोऽन्तो जीवानां प्राणविनाशो येन स कृतान्तो मरणं सः अनादित श्रारभ्य अविरतं जंगमाजंगमं जगत् कवखयन् नैव तृप्यति अविरतं समयाद्यन्तरानावेन निरन्तरं जंगमं दीन्धियादिरूपत्रसजीवगणं अजंगमं पृथिव्यादिस्थावरं तद्रूपं यजगजीवराशिः तत् कवलयन् नक्ष्यन्नपि नैव तृप्यति नैष । संतुष्यति । तस्य मुखगतान खादतः करतखगतैरस्मानिः कथमन्तो नोपखप्स्यते तस्य मरणस्य किं कुर्वतः ? मुखगतान् । र भागताःप्राप्ताः प्राणिनस्तान् खादतश्चर्षयतस्तस्य करतखगतैः हस्ततखे कपल रूपतां प्राप्दै अस्मान जिरतिप्रमरैः कथं केनोपायेन अन्तो विनाशो न खप्स्यते ? नास्त्येव नवे स उपायस्तस्मानप्स्याम एवेत्यर्थः॥१॥ RASARA खादतः

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181