Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
६ निर्ममत्ववनावप्रकर्षाधिवयं प्राप्य । परिचितविनयाः प्रचुरतरसमर्जितविनीतलावाः । चनिशक्राधिकानां चक्रिणः षट्र खमतरतक्षेत्राधिपतयः, शकाः सौधर्मेन्त्रादयो देवेश्वराः, अधिका अहमिन्जा अवेयकानुत्तरसुरास्तेषां । सौख्यानां * सुखान्यानन्द विशेषारतेषां जावा उपत्नोगतया प्राप्तयस्तद्रूपाणां । अनुपमा उपमातुमशक्यामनन्यसदृशीमिति यावत् ।
तां । लदमीमानन्दसंपदं । मंकु सत्वरं श्रयन्ते प्राप्नुवन्ति । तथा स्फारकीर्ति स्फारामतिशयत उदारां विशालामिति हैं यावत् । कीर्ति सुयशोराशिं श्रयन्त इत्यर्थः ॥१॥
मुनिप्रेतपीमा प्रनवति न मनाकाचिदन्छसौख्यस्फातिः प्रीणाति चित्तं प्रसरति परितः सौख्यसौहित्यसिन्धुः । हीयन्ते रागरोषप्रभृतिरिपुनटाः सिकिसाम्राज्यलक्ष्मीः
स्याश्या यन्महिम्ना विनयशुचिधियो नावनास्ताः श्रयध्वम् ॥२॥ व्याख्या-लो नव्या यन्महिम्ना यासां सुनावितसनावनानां महिमा प्रनावः स तथा तेन महिम्ना हेतुना । धा२ नप्रेतपीमा मनाक् न प्रजवति उष्टे ध्याने आर्तरोषरूपे उर्ध्याने ते एव प्रेतौ पिशाची तान्यां समुत्पादिता या पीडा B कष्टविशेषः सा मनाक् सेशमात्रापि न प्रजवति न पराजवं कर्तुं शक्नोति । तथा काचिदफन्दसौख्यस्फातिश्चित्तं प्रीणाति ||3|| , काचिदनिर्वचनीया श्रपन्दसौख्यस्फातिः अक्तिीयसुखजाववृद्धिः चित्तं मानसं प्रीणाति पोपयति । तथा सौख्यसौ
RKARMERSASARALAMA

Page Navigation
1 ... 175 176 177 178 179 180 181