Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 175
________________ ॥ इति श्रीशान्तसुधारसगेयकाव्ये माध्यस्थ्यनावनाविनावनो नाम पोमशः प्रकाशः॥ व्याख्या हे विनय हे विनीतात्मन् पूर्वोक्तमौदासीन्यं परब्रह्मपरिणामनिदानं परं प्रकृष्टं ब्रह्म निर्विकारं निरञ्जनं शुचैतन्यं तद्रूपः यः परिणामश्चेतनस्य तेन रूपेण परिणमनजवनं तस्य निदानं परमसाधनं वर्तते । तदमेव स्फुटं स्पष्ट केवलं रागादिपरिणतिमिश्रतारहितं विज्ञानं विशिष्टज्ञानमेव वर्तते तथेदमेव विवेचितज्ञानं विवेचितं यथायथार्थशुसामादितया निर्धार्य पृथकृतं येन ज्ञानं शास्त्ररचितरूपं जनहदि परिणतं जाषितरूपं च तथानृतं वर्तते । तथेदमेव ।। का षोमशप्रकाशैर्दर्शितज्ञानपरिणतिरूपं शान्तसुधारसपानं नवति तरिचय निरन्तरं विधेहीत्यर्थः ॥॥ ॥इति श्रीतपागच्छीयसंविग्नशाखीयपरममुनिश्रीबुद्धिविजयमुख्यशिष्यश्रीमुक्तिविजयगणिसतीर्थ्यतिलकमुनिश्नीय- * साहिविजयचरणयुगसेविना पंमितगंजीरविजयगणिना विरचितायां श्रीशान्तसुधारसटीकायां माध्यस्थ्यज्ञावनाविनावनो नाम पोमशः प्रकाशः समजनि ॥ - -

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181