Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
IPI व्याख्या हे चेतन त्वं मायाजालं जीवमत्स्यबन्धन विधायिनी माया उसवृत्तिरूपकपटचिन्तननापणसमाचरणं सैव
जालं जन्तुग्राह कपाशः तत् संवृणु संक्षिप्तं कुरु निरोधयेति यावत् । हृदयंगमसमतां हृदयंगमा मनोहरा युक्तियुक्तति / यावत् तादृशी या समता सर्वत्र तुट्यपरिणामिता तां हृदा हत्कजेन सह रमय क्रीडय । पुजलपरवशतां पुजलाः रागक्षेपमनोवाकायादयस्त एवात्मनो विजातीयत्वेन परेऽन्ये तेषां या वशता नियंत्रणा तदधीनवर्तना तां । वृथा वहसि स्वार्थ । विनैव प्राप्नोपि । कुत एवं ? यतस्तवायुर्जीवितं । परिमितकासं पञ्चाशत्पष्टिवर्ष यावन्मितकालं विद्यते परवशेन स्वार्थ संपादयितुं न शक्नोपीत्यर्थः ॥६॥
अनुपमतीर्थ मिदं स्मर चेतनमन्तःस्थिरमनिरामं रे।
चिरं जीव विशदपरिणामं लजसे सुखम विरामं रे, अनु॥७॥ I] व्याख्या-हे चेतन हे प्राणिन् त्वं । इदमौदासीन्यं । श्रनिराममतिशयेन रमणीयं । अनुपममन्यैरुपमातुमशक्यं ।
अन्तःस्थितं स्वासन्नतरमात्मनि प्रतिष्ठितं । तीर्थ जवसिन्धोर्निरपायनिगमनतटं । विशदपरिणामं शुद्धनिर्मलस्व हितफBालदं । स्मर ध्यायस्व । तेन ध्यानेन त्वं हे जीव आत्मन् चिरं चिरकालपर्यन्तं अविरामं निरन्तरं निरवसानं सुखमा-8 नन्दं सनसे प्राप्नोषीत्यर्थः ॥७॥
परब्रह्मपरिणामनिदानं स्फुटकेवल विज्ञानं रे। विरचय विनयविवेचितज्ञानं शान्तसुधारसपानं रे, अनु० ॥७॥
GESTASEELISOSTAR
55-5-1625*-

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181