Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 176
________________ -%-2-%--*-*-%25293 । अथ प्रशस्तिः । (स्रग्धरावृत्तपयम्) एवं समावनानिः सुरनितहृदयाः संशयातीतगीतोनीतस्फीतात्मतत्वास्त्वरितमपसरन्मोहनियाममत्वाः । गत्वा सत्वाममत्वातिशयमनुपमा चक्रिशकाधिकानां सौख्यानां मंच लक्ष्मी परिचित विनयाः स्फारकीर्ति श्रयन्ते ॥१॥ व्याख्या-एवं पोडशनिः प्रकाशैः प्रोकप्रकारेण । सद्भावनानिः सत्यः समीचीनाः ममुज्ज्वलपरिणामोत्पादनप्रवणाः । नावना वस्तुतत्त्वपर्यालोचनात्मका श्रात्मनश्चिन्तनाध्यवसायास्तानिः । सुरमितहृदयाः सुरजितान्यधिवासितानि हृदयानि मनांसि येषां ते तथाविधाः सन्तः। संशयातीतगीतोन्नीतस्फीतात्मतत्त्वाः संशया नानाजातीयसंदेहास्तैरतीतं सुनिश्चितकृतत्वाऽहितं गीतं समुत्कीर्तितं उन्नीतं शानिनिर्यादशं महत्त्वं प्रोकं तादृशं स्फीतं गुणसमृध्र व्याप्तमात्मतत्त्वं येषां ते तथाविधाः सन्तः । त्वरितं शीघं । अपसरन्मोइनिजाममत्त्वाः अपसरन्ती सुदूरमपुन वितया सत्तातो दिन, श्यन्ती मोइनिजाममत्वे मोहोऽज्ञानादिरूपस्तदात्मिका निता सुषुप्त्यादिरूपा ममत्वं पौजतिकचेतनरूपस्वजिन्नदेहगेहवनितापुत्रादिपदार्थेषु मदीयत्वबुद्धिर्येषां ते तथाविधाः । सत्त्वाः जावनानावितमतिप्राणिनः । अममत्वातिशयं गत्वा *CARECENCCaMaily

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181