Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
शिखिनयन सिन्धुश शिमितवर्षे हर्पेण गन्धपुरनगरे। श्री विजयत्रजसू रिप्रसादतो यल एप सफलोऽभूत् ५ व्याख्या - एप प्रोक्तग्रन्थरचनात्मकः यत्न उद्यमः । शिखि ३ नयन २ सिन्धु ७ शशि १ मितवर्षे सप्तदशशते त्रयोविशे वर्षे गन्धपुर नगरे गन्धारवन्दरे श्रीविजयप्रनसूरिप्रसादतः तेषां प्रतप्यमाने समये हर्पेण सानन्देन सफलोत्पलवत्तां प्राप्त इत्यर्थः ॥ ५ ॥
( उपजातिवृत्तम् )
यथा विधुः षोमशनिः कला निः संपूर्ण तामेत्य जगत्पुनीते । ग्रन्थस्तथा पोमश निः प्रकाशैरयं समयैः शिवमातनोतु ॥ ६ ॥
व्याख्या -- यथा येन न्यायेन विधुश्चन्द्रः पोमशनिः कलानिः पोमशसंख्याप्रमितानिः कलानिः स्वविमान विभागैः | संपूर्ण तामेत्य राहोरावरणतां विहाय स्वविमानस्य सकलां प्रनां प्राप्य जगत् पुनीते निखिलनू मंगल मानन्दयति प्रकाशयति । तथा तेनैव स्येनायं ग्रन्थः शान्तसुधारसशास्त्रं नव्यानां समग्रैः समस्तैः पोमराजिः प्रकाशैः पूर्वक्तः शिवं मोक्षं कल्याणपरंपरां च तनोतु विस्तारयत्वित्यर्थः ॥ ६ ॥
( इन्द्रवज्रावृत्तम् ) यावजगत्येष सहस्रजानुः पीयूषजानुश्च सदोदयेते । तावत्सतामेतदपि प्रमोदं ज्योतिःस्फुरद्वाङ्मयमातनोतु ॥ ७ ॥
- C

Page Navigation
1 ... 176 177 178 179 180 181