Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 179
________________ हाहित्यसिन्धुः परितः प्रसरति सुखजावतृप्तिसमुजः सर्वतो दिकु विदिक्कु प्रसरति विस्तरति । तथा रागरोपप्रतृतिरिपुनटाः दीयन्ते रागपेपकामहर्पलोजमायामोहादिरूपकर्मशत्रुसैन्यं नाशं यांति। सिभिसाम्राज्यलक्ष्मीर्वश्या स्यात् एक-3 छत्रमोदराज्यरूपात्मर्षिः स्वाधीना स्यात् । ताः प्रोक्तालावा जावना अनित्यताद्याः पूर्वप्रदर्शिताः । विनयशुचिधियो विनीततापरिणामप्रक्षालितवुयः सन्तः । श्रयध्वं यूयं नजतेत्यर्थः ॥ २॥ (पथ्यावृत्तम् ) श्रीहीरविजयसूरीश्वर शिष्यो सोदरावनूतां छौ। श्रीसोम विजयवाचकवाचकवरकीर्ति विजयाख्यौ॥३॥ व्याख्या-श्रीहीरविजयसूरीश्वरस्य शिष्यो विनेयौ श्रीसोमविजयवाचकनीकीर्तिविजयवाचकाख्यौ धौ तौ धौ पाठ-12 को सोदरौ समानोदरजातौ गृहित्वेऽपि भ्रातरौ । अनूतामजायेतामित्यर्थः ॥ ३ ॥ (गीतिघयम् ) तत्र च कीर्तिविजयवाचक शिष्योपाध्यायविनय विजयेन । शान्तसुधारसनामा संदृष्टो नावनाप्रवन्धोऽयम् हा व्याख्या-चः पादपूरणे । तत्र तयोर्मध्ये श्रीकीर्तिविजयवाचकशिष्येण उपाध्यायविनयविजयाख्येन । अयमनन्तरप्रोक्तः । शान्तसुधारसनामा शान्तसुधारसानिधानः । नावनाप्रबन्धो नावनानामर्थरचनामयो ग्रन्धः संदृष्टो विलोकितः कथित इत्यर्थः॥४॥ AS555555551-52-5% 80-90-4

Loading...

Page Navigation
1 ... 177 178 179 180 181