Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 167
________________ R - । दासीन्यं रागषेपपक्षपातविरहनावं । सजन्ते समास्वादयन्ति । तन्माध्यस्थ्य नोऽस्माकं सर्वदा निरन्तरं सर्वकालं प्रिय मिष्टं नवत्वित्यर्थः ॥ १॥ मध्यस्थानां खेदकारणमेव नास्तीत्याह लोके लोका निन्नभिन्नखरूपा जिन्नैनिन्नैः कर्मनिममंजिनिः। रम्यारम्यैश्चेष्टितैः कस्य कस्य तद्विग्निः स्तूयते रुष्यते वा ॥२॥ व्याख्या-विधांसो मध्यस्थाः स्वहृदये वक्ष्यमाणप्रकारं जावयन्ति । किमित्याह- लोके जुवन त्रये लोकाः प्राणिनः ।। मर्मजिलिः जिनैलिन्नैः कर्मतिः मर्मजिलिः मर्माणि जीवस्थानानि संघिमिलापहितप्राप्त्यादिस्थानानि तानि जिन्दन्ति विका दारयन्ति विनाशयन्तीति यावत् यानि तानि तथा तैमर्मनिनिः । निन्नैनिन्नैः कर्कशकर्कशतरकके शतमन्नेदप्राप्तैः। कमनिझनावरणीयादिनिः शुनाशुलैः कृताः जिन्नजिन्नस्वरूपा जिन्नं निन्नं विरूपविरूपतरविरूपतमत्वेन सुरूपसुरूपतरसुरूपतमत्वेन क्रूरशान्त:खिसुखिसधननिर्धनधर्मतिसुमत्यादित्वेनान्यत्वमन्यत्वं प्राप्त स्वरूपं आकारस्वनावः येषां ते तथा-10 विधाः सन्तीत्यतः रम्यारम्यैश्चेष्टितैः रम्याणि सुन्दराणि दानादिरूपाणि श्ररम्याण्यसुन्दराणि वधादिरूपाणि यानि चेराष्टितानि क्रियाप्रवृत्तयस्तैर्विनिस्तत्त्वविनिर्मध्यस्थैः कस्य कस्य रम्य क्रियाकारिणः स्तूयते प्रशस्यते । वाऽथवा कस्य क RHGANGRAPE

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181