Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रथ गेयपद्याष्टकेन माध्यस्थ्यनावनां विनावयन्नाह
__ अनुजव विनय सदा सुखमनुनव औदासीन्यमुदारं रे।
कुशलसमागममागमसारं कामितफलमन्दारं रे, अनु० ॥१॥ व्याख्या-हे विनय हे गुणानुयायिचेतन । उदारमितरसर्वसुखेन्यः प्रधानं । औदासीन्यं सुखं सदाऽनुनव उदासीने मध्यस्थस्वनावे नवं संपन्नं यत्तदौदासीन्यं सुखमानन्दस्वनावं त्वं सदा निरन्तरं सर्वकालमनुलव स्वरूपेण प्रीतिरसोत्पादनेन च वेदय । कीदृक् तदित्याह- कुशलसमागमं कुशलः सर्वाकट्याणवर्जितो मोक्षस्तस्य समागमः संगतिः रागक्षेपपदाजावान्मुक्तात्मतुझ्यस्वनावत्वात् यस्मिन् स तं । श्रागमसारं आगमस्याध्ययनश्रवणमननरूपस्य सारं निष्पक्षपातेन तत्त्वस्य परीक्षणग्रहणादरस्वजावत्वान्मक्षणतुट्यं । कामितफलमन्दारं स्वानीप्टकार्यसिद्धर्मन्दारं कट्पवृक्नुतं सहा मुद्दिष्टकार्य तेषामवश्यमेव निष्पद्यतेऽतो माध्यस्थ्यं नजेत्यर्थः ॥१॥
परिहर परचिन्तापरिवारं चिन्तय निजमविकारं रे।
वदति कोऽपि चिनोति करीरं चिनुतेऽन्यः सहकारं रे, अनु०॥२॥ व्याख्या-हे आत्मन् त्वं परचिन्तापरिवार परेपामात्मनो जिन्नशरीरधनस्वजनादीनां चिन्तापरिवारं रक्षणार्जनपामाखनादिकृते समुनवधिकहपजालं । परिहर वर्जय मा कुरु । अविकारं समुनवविगमादिविकाररहितं । निजमविनश्वरमा

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181