Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
व्याख्या - प्राज्यशक्तिस्पृशः महाशक्तिसमन्विताः । श्रहन्तो जगत्रय विजयकरणसमर्था जिनेश्वरा अपि । किं प्रसह्य किं क प्रसह्य बलाद्देहादिसामर्थ्यात् । कस्यचिद्धर्मोद्योगं धर्मोद्यमं कारयेयुः श्रप्रवर्तमानं प्रवर्तयेरन्न प्रवर्तयेयुर्जनानिति शेषः । किं तु किं तर्हि कुर्युरित्याह- शुद्धं यथार्थस्वरूपं यथायोग्यं यथा हितप्रापकं निर्दोषं भवति तथारूपं उपदेशं विधिनिषेधोजयात्मकं धर्ममार्गकथनं दद्युः जिनेश्वराः कुर्युः । यत्कुर्वाणाः यदईऽपदिष्टं कुर्वाणा विदधाना नव्यजना दुस्तरं दुःखेन तरणीयं नवसागरं निस्तरन्ति नितरां सुखेन पारं गच्छन्तीत्यर्थः ॥ ४ ॥
तस्माददासीन्यपीयूषसारं वारं वारं दन्त सन्तो लिहन्तु ।
श्रानन्दानामुत्तरङ्गत्तरङ्गैर्जीव निर्यज्यते मुक्तिसौख्यम् ॥ ८ ॥
व्याख्या - हन्तेत्यामंत्रणे हे सन्तो जो जोः सुसजनाः । तस्मादुक्तहेतुतः । औदासीन्यपीयूषसारं औदासीन्यं प्रोस्वरूपं माध्यस्थ्यं तदेव पीयूषमजरामरारोग्यविधायिनी सुधा तस्य यत्सारं तत्त्वपरीक्षणे ग्रहणादरे चातिवर्य दाढय स्थैर्य चेति यावत् तत् । वारं वारं भूयो भूयो लिहन्तु समास्वादन्तां । कुत एवमुपदिशतीत्याह- यद्यस्मादौदासीन्यसारसमास्वादनाजीवाः जीवनिरायुरादिप्राणान् धारयनिर्वर्तमाननवेऽप्यास्तां मोक्षप्राप्तावित्यपेरर्थः । आनन्दानामाहादविशेपाणां । उत्तरंगत्तरंगैः उदधिकाधिकोपर्युपरिसमुच्छलनिः तरंगैः सुखोल्लासलहरीजिः । मुक्तिसौख्यं मोदसुखस्वभावं । जुज्यते समास्वाद्यते प्राप्यते तर्हि तेन माध्यस्थ्यमेव सेवनीयमित्यर्थः ॥ ए ॥

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181