Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
प्यारम्पकर्तव्यविधायिनो रुप्यते कोपनिन्दादि क्रियते स्वेष्टसाधनव्याघातहेतुजूते पे ज्ञात्वा न कस्यापि स्तुतिर्वा निन्दा वा कार्या विघतिरित्ययः॥२॥ अथोदाहरणेन माध्यस्थ्यं षढयन्नाह
मिथ्या शंसन्वीरतीर्थे श्वरेण रोर्बु शेके न खशिष्यो जमालिः।
अन्यः कों वा रोत्स्यते केन पापात्तस्मादौदासीन्यमेवात्मनीनम् ॥३॥ व्याख्या-जो नव्याः स्वश्रेयोऽधिनिनवनिर्मध्यस्थैरेव स्थेयं । यतो जगवता स्वशिष्यः स्वहस्तदीक्षितः । जमालिः कुलिनोऽपि मिथ्यात्वोदयेन मिथ्या शंसन् स्वस्य नवनिपातकारणमसत्यं प्ररूपयन् । वीरतीर्थेश्वरेण श्रीवर्धमानतीर्थप-10 तिना सर्वबोधनप्रकारझेनापि रोधुं निवारयितुं न शेके न शक्यते स्म, अनिवर्त्यकदाग्रहप्राप्तं ज्ञात्वोपेक्षितः, तह-तरे-15 षामनिवर्त्यदाय
नषेधे का शक्तिः? न कापि । अतो माध्यस्थ्ये स्थेयं । तस्मामुक्तहेतोः । अन्यः सामान्यज्ञाता । कः | कस्कः । वाऽथवा केन साधनविशेषेण । पापात्कदाग्रहाघराशेः । रोत्स्यते निपेत्स्यते । तत औदासीन्यमेव प्रोक्तरूपमासध्यस्थ्यमेव । आत्मनीनं आत्मसर्वहितकरं आत्मबुध्ध्या समाचरणीयमित्यर्थः ॥३॥
अर्हन्तोऽपि प्राज्यशक्तिस्पृशः किं धर्मोद्योगं कारयेयुः प्रसह्य । दद्युः शुध्धं किन्तु धर्मोपदेशं यत्कुर्वाणा उस्तरं निस्तरन्ति ॥ ४॥
HAN

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181