Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
IPE
SHRES-06-
4
5 व्याख्या-याः काश्चन वनिताः खियोऽपि यशसा साकं यशसा सुशीलसदाचारगांनीर्यक्रमाविनयादिस्वगुणजन्यकीर्तिप्रसरेण साकं सार्धमेव । कुलयुगलं कुतयोः पितृवंशश्वशुरवंशयोर्ययुगलं युग्मं तत्तयाजूतं । सुपताकं शोजनाः पताका || जननयनहृदयानन्दजनकशोजावर्धकध्वजश्रेणयस्तानिममितं सदनमिव शोनितं यस्मिंस्तत्तप्राजूतं । विदधति कुर्वन्ति । तासां प्रोक्तगुणशालिनीनां सुचरितसश्चितराकं सुष्टु सुन्दराणि चरितानि व्रतदानाद्याचरणानि तान्येव सश्चितराकं संगृहीतं राशीकृतं राकं काञ्चनं तत्तथाजूतं । दर्शनमपि तासां कर्तव्यमुखदेहोपकरणादीना विलोकनमपि । कृतसुकृतविपाकं संप्रापितपुण्यफलं मन्य इत्यर्थः ॥ ६॥
तात्विकसात्त्विकसुजनवतंसाः केचन युक्ति विवेचनहंसाः।
अलमकृषत किल नुवनानोगं स्मरणममीयां कृतशुजयोगम्, वि० ॥७॥ व्याख्या-ये केचन ये केऽपि नरमुकुटमणयः पुरुषाः । तात्त्विकसात्विकसुजनवतंसा यायार्थ्यानारोपितवस्तु-1 स्वरूपं तवं स्वयं तत्त्वं विदन्ति परेज्य उपदिशन्ति येते तात्त्विकाः, सात्त्विका धर्मादिवस्तु निर्धारणे संपादने च सद्व्यवसायो विद्यते येषां ते सात्त्विकाः, सुजनाः न्यायधर्मज्ञानादिसमृधा ये जनाः प्राणिनस्त तथा तेषु येऽवतंसा मूर्धन्यास्तेषां । तथा ये युक्तिविवेचनहंसाः युक्तयः स्वशास्त्रेतरशास्त्रवचनानां युक्तायुक्तत्वपरीक्षणे वस्तुस्वरूपेण सह घटनाः तासां विवेचनं यथार्थायग्रार्थयोर्निर्धारणं पृथकरणं तस्मिन् हंसाः दीरनीरयोरसंयुक्तत्वकारकमरालचक्षुधर्भधियस्तेपां । किल जुवनानोगमलमकृपत किल सकलजनप्रसिद्धं भुवनाजोगं नुवनानां जगत्रयाणां आनोगः परिपूर्णहृदयत्नावस्तं
जनकलकर

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181