Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 153
________________ BSBA-%4066949604 निदानं शुक्लध्यानालंवनत्वेन मुख्यसाधनं । तितिकागुणमसमानं तितिका क्रोधानावेन परकृतापमानोपसर्गादिप्राणवियोगफलकशीतोष्णक्षुत्तदंशादिषन्सहनशीलता क्षमा सैव गुणो हितप्राप्तिप्रकाररतं आसमानं कीदृशं ? अतुलं अनन्यसदशं समताजावं तं पश्यत हदयदृशा विलोकयत । येन तितिक्षागुणेन । लसदनिमानं लसन् वृधि गढन् वर्धमान में इत्यर्थः अनिमानः अजिनवकर्मणांझानावरणीयाधष्टानां निदानं निश्चितसंततमुख्यवन्धहेत्वना दियोग्यत्वजीवस्वजावस्तदपि रुपा सह क्रोधक्ष्येण सार्धमेव ऊटिति शीघ्रमेकहेलया विघटतेऽन्यप्रयतं विनैव क्षमामानादेव स्वतो विनश्यतीत्यर्थः॥॥ श्रदधुः केचन शीलमुदारं गृहिणोऽपि परिहृतपरदारम् । यश यह संप्रत्यपि शुचि तेषां विलसति फलिताफलसहकारम, विण ॥५॥ व्याख्या केचन कियन्तः गृहिणोऽपि गृहस्थामा अपि परिहतपरदारं परिहता वर्जिताः परदाराः परपरिगृहीताः स्त्रियो यस्मिंस्तत्तथाविधं । नदारं निरतिचारत्वेन श्रेष्ठं । शीलं देशतः सर्वतश्च ब्रह्मचर्य । अदधुधृतवन्तः धारयन्ति +च । तेपां गृहिणामपि सुदर्शनसुनमादीनां । इह मनुष्यलोके । शुचि पवित्रं । फलिताफलसहकारं फलितं फलसमृद्धिB संप्राप्तं अफलं पुप्पितं सहकारमावतरुसदृशं । यशः कीर्तिः । संप्रत्यपि वर्तमानसमयेऽपि विवसति विशेषेण दीप्तं सत्र शोजते इत्यर्थः॥५॥ या वनिता श्रपि यशसा साकं कुलयुगलं विदधति सुपताकम् । तासां सुचरितसश्चितराकं दर्शनमपि कृतसुकृतविपाकम, वि०॥६॥

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181