Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 151
________________ -62-%2525-2536325 श्रथ गेयपद्याप्टकेन प्रमोदलावनां विजावयन्नाह-- विनय विनावय गुणपरितोषं निजसुकृताप्तवरेषु परेषु । परिहर दूरं मत्सरदोषं विनय विजावय गुणपरितोषम् ॥१॥ Ma व्याख्या-हे विनय हे विनीत मुमुदो त्वं । गुणपरितोपं परेषां सुखित्वादिगुणेषु परितोष परि सर्वतः तोषं संतुष्टचि तत्वं । विजावय पुनः पुनश्चिन्तय धारय कुरुष्वेति यावत् । केन साधनेनेत्याह-निजसुकृताप्तवरेषु निजानि स्वयं निष्पादितानि पूर्वाधुनिकजन्मतिः सुकृतानि सदाचारासेवनानि तैराप्तं प्राप्त वरत्वं पुण्यादिना प्रधानत्वं यैस्ते तथा तेषु । परेषु स्वजिन्नप्रकृष्टपुण्यवत्प्राणिपु । मत्सरदोष मत्सरः परेषां सुखादिष्वसहनस्वलावता । दूरमत्यन्तं । परिहर स्वात्मन्यलावं कुर्वित्यर्थः ॥ १॥ दिष्ट्यायं वितरति बहुदानं वरमयमिह लनते बहुमानम् । किमिति न विमृशसि परपरजागं यहिनजसि तत्सुकृतविनागम् , वि० ॥२॥ व्याख्या-श्रयं देवदत्तादिः दिष्ट्या जाग्यवलिधतया बहुदानं बहु सुप्रचुरं दानमजयसुपात्रादिकं वितरति ददातीत्यतो । धन्योऽयं । अयं यज्ञदत्तादिः । इह मनुष्यलोके धर्मिन्यायिसदाचारिपुण्यत्वादिना बहुमानसत्कारपूजाप्रतिष्ठादिकं बनते मामोति । तपरं श्रेष्ठं मन्येऽस्य योग्यत्वात् । किमिति हे जीव त्वं । इति प्रोक्तप्रकारं किं कसान विमृशसि न चिन्तन

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181