Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
यान्यः कश्चिदारमाख्यः पदार्थो नास्तीत्येवं चदन्नास्तिकस्तनावस्तत्ता सादिर्यस्य स तथा आदिपदादारमा कर्ता न जवति, लोगी तु लवति, सर्वज्ञो नास्ति, वेदवाक्यैर्धर्मनोदना मोक्षो न ज्ञानात्मकझानं प्रकृतिधर्मः, सा तु जडात्मिकेत्यादयो वोध्याः इत्यादि वदनं वादस्तं प्रकल्पयन् स्वस्वेष्टशास्त्रादिरूपेण रचयन् । एवं प्रोक्तवादादिना प्रमादं मिथ्यात्वरागपादिप्रमत्ततां । परिशीलयन्तः समाचरन्तः दोपदग्धाः पूर्वोक्तदोपकृशानुना प्रज्वलितसदिचारदेहाः । निगोदादिपु निगोदः |
प्रत्यकवनपृथिव्यादिनरकादयो ग्राह्याः तेषु । पुरन्तनुःखानि मुखेनान्तोऽवसानं येषांता तानि उरन्तानि मुःखानि जन्ममरणादिकष्टानि सहन्ते वेदयन्तीत्यर्थः ॥ ५॥
शृएवन्ति ये नैव हितोपदेशं न धर्मलेशं मनसा स्पृशन्ति ।
रुजः कथंकारमथापनेयास्तेषामुपायस्त्वयमेक एवं ॥६॥ Mail व्याख्या--येऽनिर्दिष्टनामधेयाः । हितोपदेशं धर्ममयहितशिक्षा । नैव शृण्वन्ति अयमेवात्मनः कट्याणप्राप्तेरुपायो
स्तीति हितधिया नैवाकर्षयन्ति । तथा ये धर्मलेशं मनसा न स्पृशन्ति धर्मस्य दानादिचतुर्विधस्य लेशमेकादिलेदं देशतोऽपि मनसा धर्म एव सकसकड्याणदोऽस्तीति श्रद्ध्यापि न स्पृशन्ति न स्वीकुर्वन्ति । अथैवं स्थिते तेषां प्रोक्तस्वरूपाणां । रुजो जन्मजरामरणकर्मविकारादिरोगाः । कथंकारं केनौषधोपायासंबनेन कृत्वा । अपनेया निवाः नान्येन केनापि निघाः सन्ति । कुत एवं ? यतस्तेषां निवारणे उपायस्तु निवृत्तिसाधनं तु । एकोऽदितीयोऽयमेव । अयमनन्तरनिर्दिष्टो हितश्रवणधर्मस्वीकार एव । स तु सुतरां परिहत इत्यर्थः ॥६॥
ॐॐॐॐॐॐॐ

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181