Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
प्रवृत्तेर निषिद्धं । मनश्चित्तमेष न त्वन्यत् । विविधातंकं विविधमने कत्नेदभिन्नं आतंकं रोगसंताप संदेहमयादिकं जनयत्युत्पादयति । तदेव मन एव यदि श्रात्मारामं चेतन स्वरूपमेवारामं रमणवाटिकां नजेत्तदा अकं सन्देदरहितं यथा | स्यात्तथा । सपदि भवनसमकालमेव । सुखानि सर्वशर्माणि विधत्ते कुर्यादित्यर्थः ॥ ५ ॥
| परिताश्रव विकथा गौरव मदनमना दिवयस्यम्। क्रियतां सांवरसाप्तपदीनं ध्रुव मिदमेव रहस्यं रे, सु०॥६॥
व्याख्या - जो जव्याः छानादिवयस्यं श्रनादिमित्रं सहचारि । श्राश्रवविकथा गौरवं श्रश्रवाः प्रोक्तरूपाः, विकथा | देशकथा दिकोत्तरूपाः, गौरवम् समृध्ध्यादिवदुमानरूपं, मदनः कामः समाहारद्वन्द्वे कृते । तत् परिहरत वर्जयत । तथा सांवरसाप्तपदीनं संवरो मनइन्द्रियकपाययोगानां निरोधस्तस्येदं सांवरं एव साप्तपदीनं मित्रं क्रियतां विधीयतां । ध्रुवं निश्चितं । इदं प्रोक्तरूपमेव रहस्यं । धर्मस्य जन्मनः शास्त्रस्य च सारमित्यर्थः ॥ ६ ॥
सात इह किं नवकान्तारे गद निकुरंबमपारम् । अनुसरता हितजगडुपकारं जिनपतिमगदंकारं रे, सु०७
व्याख्या - जो जा यूयं इह दृश्यमानेऽनेक दुःखपूर्णे नवकान्तारे संसाररूपमहारण्ये | अपारमनन्तं । गदनिकुरंबं रोगसमूहः । किमिति कथं । सह्यते तत्पीकां सहमाना दुःखिनः किं तिष्ठथ | आदितजगडुपकारं चादितः संपादितः जगतो भुवनस्योपकारः प्रव्यजावरोगहरणरूपः येन स तं । जिनपतिं जिनेश्वरं । छागदंकारं श्रारोग्यकारिणं । अनुसरत समाश्रयध्वमित्यर्थः ॥ ७ ॥

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181