Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
***************
क्षणमुपधाय मनःस्थिरतायां पिबत जिनागमसारम् ।
कापथघटनाविकृतविचारं त्यजत कृतान्तमसारं रे, सु ॥२॥ व्याख्या-मनश्चित्तं । क्षणं स्वल्पकालमपि । स्थिरतायां निश्चलैकाग्रतानावे उपधाय निवेश्य संस्थाप्येति थावत् ।। जिनागमसारं जिनसिद्धान्तानां सारं परमार्थज्ञानामृतं पिवत समास्वादनं कुरुत । कापथघटना तथा कापथा मोदमार्गे विघ्नकारिणः कुमार्गाः तेषां घटना युक्तयो रचना इति यावत् तान्तिः विकृतविचारं विकृताः सर्वथा नित्यत्वानित्यत्वा-1 दिनिर्विपरीता विचारा वस्तुपर्यालोचनप्रकारा यत्र स तथा तं । असारं परमार्थवर्जितं । कृतान्तं प्रोक्तरूपं शास्त्रं तत् /त्यजत परिदरतेत्यर्थः॥॥
परिहरणीयो गुरुर विवेकी ज्रमयति यो मतिमन्दम् ।
सुगुरुवचः सकृदपि परिपीतं प्रथयति परमानन्दं रे, सु०॥३॥ व्याख्या-यो विपरीतधर्मोपदेष्टा अविवेकी स्वपरहिताहितसत्यासत्यादीनामविशेषज्ञो गुरुः प्रबजितोऽप्रबजितो या हा शास्त्रवक्ता परिहरणीयः परिवर्जनीयः तन्मुखाधर्मशास्त्रं न श्रोतव्यं । कुतो यतो हेतोः। यो वक्ता मतिमन्दं मत्या बु-11:
ध्या मन्दोऽशीघग्राही परमार्थवेदनेऽनिपुणस्तं व्रमयति वस्तुस्वरूपान्यथाप्रतिपादनेनाधर्मेऽपि धर्मधीसंपादनाशान्ति र जनयति । ततः स च घ्रान्तश्च पायपि नवावर्ते चमतः, तस्मात्परिदरणीयः सुगुरुवचः सरोरुपदेशस्तु । सकृदपि प
ॐॐॐॐॐॐ

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181