Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
नतोपदेशं प्रकृते नियोज्य फलितार्थ दर्शयति
(अनुष्टुववृत्तम्) परफुःखप्रतीकारमेवं ध्यायन्ति ये हृदि । लनन्ते निर्विकारं ते सुखमायतिसुन्दरम् ॥ ७॥ व्याख्या-ये कृतिनः । परमुःखप्रतीकारं परेषां मुःखानां निवारणं । हृदि स्वमनसि । एवं पूर्वोक्तप्रकारेण । ध्यायन्ति चिन्तयन्ति । ते सझनमूर्धन्याः। श्रायतिसुन्दरं श्रागामिनि काखे कल्याणावहं । निर्विकारं श्रविनश्वरं । सुखं परमानन्दं। खनन्ते इत्यर्थः ॥७॥ अथ गेयपद्याष्टकेन करुणानावनां विजावयबाह
सुजना नजत सुदा नगवन्तं सुजना जजत मुदा जगवन्तम् ।
शरणागतजनमिद निष्कारणकरुणावन्तमवन्तं रे, सुज ॥१॥ 8 व्याख्या-हे सजनाः सतरां गणसमझा ये जनाः परुषास्ते सजनास्तेषां संबोधन हे सपरुषा य । मुदा सानन्दया हत्या । जगवन्तं सर्वदर्शिनं जिनेश्वरं । जजत सेवध्वं सेवध्वं । किंविशिष्टं ? इह सर्वजीवराशौ । निष्कारणकरुणा.
वन्तं निष्कारणं प्रत्युपकारजनकं पुत्रादिसंबन्धमनपेक्ष्यैव कृपावन्नावादेव पालयन्तं । तथा शरणागतजनं प्रपन्नशरणमुपदेशाईलव्यजनसमूहं । अवन्तं सन्मार्गदर्शनेन अर्गतिखेन्यो रक्षां कुर्वन्तं इत्यर्षः ॥ १ ॥

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181