Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 159
________________ कुर्मः किंनामकं समर्थोपायमाश्रयामः ? किं वदामः किनामकं जगधितमुपदेशं दद्मः ? तन्न जानीमः । एतत्प्रत्यक्षदृश्यमानं विश्वं नुवनत्रयं । अरतिशतैः पीडोपेगःखानां शतशः समूहैः नृशमत्यर्थ व्याकुलं करुणास्पदविह्वलं है। * वर्तते इत्यर्थः॥३॥ (उपजातिवृत्तत्रयम् ) खयं खनन्तः स्वकरण गर्ता मध्ये स्वयं तत्र तथा पतन्ति । तथा ततो निष्क्रमणं तु दूरेऽधोऽधःपाता हिरमन्ति नैव ॥४॥ व्याख्या-लो नव्या अयं विश्वजनः तथा तेन प्रकारेण । स्वकरेण निजहस्तेन आत्मनैवेति यावत् । गर्ता महा-18|| से खातिका । स्वयं स्वकीयेनारंलप्रवृत्तिस्वलावेन नेश्वरादिप्रेरण्या खनन्तोऽलब्धाधस्तनतलप्रदेशं विदारयन्तः। यथा येन तल प्राप्त्यजावेन । ततो गर्तामध्यनागात् निष्क्रमणं तुं निर्गमन्तु दूरेऽस्तु परं तु अधोऽधःप्रपातादपि नैव विरमन्ति नीचैनींचैर्गच्छन्नैव विरमन्ति नीचैर्गमनस्यापि अवसानं नैव प्राप्नुवन्ति सुतरामनन्तसंसारत्वं ब्रजन्तीत्यर्थः ॥४॥ प्रकल्पयन्नास्तिकतादिवादमेवं प्रमादं परिशीलयन्तः । मग्ना निगोदादिषु दोषदग्धा उरन्तपुःखानि दहा सहन्ते ॥५॥ व्याख्या-हहा महाकष्टं अज्ञाः सद्बोधविकला मिथ्यादृष्टयो व्याकरणतर्कसाहित्यादिनिलब्धवादशक्तयो यथार्थवस्तुस्वरूपसारज्ञानवर्जिता वाचाटा इति यावत् । नास्तिकतादिवादं प्रकल्पयन् नास्तिकता पञ्च वा नूतचतुष्टयं विहा

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181