Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 163
________________ 5 रिपीत सकृदेकदापि परि समस्तश्रवणसामग्या पीतं कर्णाञ्जसिनिः पानीकृतं । परमानन्दं मोक्षसुखोलासं प्रथयति विस्ता रयति येन संसारान्निस्तरतीत्यर्थः ॥ ३॥ ___ कुमततमोजरमीलितनयनं किमु पृच्छत पन्थानम् । दधिबुध्या नर जलमन्थन्यां किमु निदधत मन्यानं रे, सु० ॥४॥ व्याख्या-जो नव्याः कुमततमोजरमीलितनयनं कुत्सितं मिथ्यात्वाझानहिंसादिनिर्दू पितत्वादसारजूतं मतमनिप्रेतK दर्शनं शास्त्रज्ञानं च यत्तत्कुमतं तदेव तद्रूपं वा यस्तमोजरोऽन्धकारराशिस्तेन मीलिते पटलघयसंपुटीकृते वर्तते नयने नेत्रे यस्य गुरोः स तथान्तस्तं । पन्थानं मोक्षमार्ग । किमु पृच्छत किमु कया विचारण्या संजावनया वा पृच्छत अस्यादर्शनस्य मुखान्मोदमार्ग ज्ञातुमिच्छत । हे नर हे विधान । जलमन्थन्यां जलतायां मन्यन्यां मयनिकायां विशालमुखोदरायां बृहत्कुम्न्यां गोलीती लोके । किमु वितर्क वितर्कयत यूयं किं दधिबुध्ध्या एतद्दधीति धिया विलोमनाय म-3 न्यानं तुन्दं रवैयमिति सोके निदधत निक्षिपत इत्यर्थः ॥ ४॥ थनिरुद्धं मन एव जनानां जनयति विविधातकम् । सपदि सुखानि तदेव विधत्ते श्रआत्माराममशंकं रे, सु ॥५॥ __व्याख्या-हे चेतन त्वमानवप्रवृत्तं मानसं रोधय। किमर्थमित्याह-- यतो जनानां प्राणिनां । अनिरुवं पञ्चविषय R-55-5

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181