Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 157
________________ 6- GAGGAGROREGAR । वाहमिवन्तः अपत्यावाप्ति सन्तानप्राप्तिमिवन्तः इष्टेन्जियार्थान् श्ष्टान् स्वस्य प्रियान् इन्जियार्थान् शब्दरूपगन्धरसर स्पर्शान् पञ्चेन्जियविषयजोगानिन्छन्तः । सततमजिलपन्तो निरन्तरं पूर्वोक्तसर्ववस्तुप्राप्तिचिन्ताव्याकुलाः सन्तः श्राशु ।। * शीघ्र स्वस्थतां मनःस्थैर्य व अश्नुवीरन् क प्राप्नुवन् तन्नेरन् ? न वापि। अप्राप्तस्थैर्ये मनसि कीदृशी करणेत्यर्थः ॥ १॥ (शिखरिणीवृत्तम् ) ' उपायानां सदैः कथमपि समासाद्य विनवं नवाच्यासात्तत्र ध्रुवमिति निवभाति हृदयम् । अथाकस्मादस्मिन् विकिरति रजः कूरहृदयो रिपुर्वा रोगो वा जयमुत जरा मृत्युरथवा ॥२॥ व्याख्या-कथमपि महता कष्टप्रबन्धेन उपायानां लदैः उपायाः धनादिप्राप्तेः साधका वाणिज्यविदेशगमनखनिख* ननादयस्तेषां यानि लक्षाणि सुतरामतिप्रभूतानि तैः कृत्वा । विनवं पुण्यसंवन्धानुसारेण प्रचुरलझी । समासाद्य प्राप्य । लवान्यासात् अनादितोऽनन्तजवधनप्रेमपरिचयात् । तत्र धनोपरि ध्रुवमिति क्षणविनश्वरमप्येतघनं ध्रुवं मे सदा* स्थायि कथं जवेदित्येवं हृदयं मानसं निबध्नाति संधाय यावत्तिष्ठति तावत्तस्य कथा जीवनवार्ता प्रवन्धे । तथाऽस्मिन् । ६ धनसंग्रहे । अकस्मात् श्रचिन्तितमेकपदे । क्रूरहृदयः सुष्टचित्तः। रिपुः शत्रुः । वाऽथवा । रोग आशुविनाशकशूलादि-8 हूँ व्याधिर्वा । उत जयं परचक्राद्यापतनं । जरा वयोवांधक्यं । अथवा मृत्युमरणं रजो धूली विकिरति विक्षिपति सर्व र विनाशं नयति तदा तस्य कारुण्यं व संजवतीत्यर्थः॥॥

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181