Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
( स्रग्धरावृत्तम् ) स्पर्धन्ते sपि केचिद्दधति हृदि मियो मत्सरं क्रोधदग्धा युध्यन्ते केऽप्यरुद्धा धनयुवतिपशु क्षेत्रपडा दिहेतोः । केचिल्लोचाल्लनन्ते विपदमनुपदं दूरदेशानन्तः
किं कुर्मः किं वदामो भृशमरतिशतैर्व्याकुलं विश्वमेतत् ॥ ३ ॥
व्याख्या - श्रस्मिन् जगति कारुण्यवर्जिता जीवाः केऽपि कियन्तः मिथः परस्परं स्पर्धन्ते स्वस्मिन् संहर्षिताः सन्तः परेच्या | समधिका नवितुमिच्छन्ति परेषां पराजवकामनानृतश्च वर्तन्ते । केचिच्च क्रोधदग्धाः कोपाग्निना जस्मीकृतविवेकजी - वना मिथो मत्सरं परेषां सुखादिवृद्ध्य सहनस्वनावतां हृदि चित्ते दधति मनसा निर्धारयन्तस्तिष्ठन्ति । तथा केsपि प्रोफेन्योऽन्ये धनयुवतिपशु क्षेत्रपादिहेतोः धनं काञ्चनादि, युवतिः कुमारी स्वपरविवाहिता वा स्त्री, पशुर्गजवाजि - वृपनादिः, क्षेत्राणि सस्योत्पत्तिनूमयः, पत्राणि ग्रामनगरादीनि यादिना राज्यमंकलादयो ग्राह्याः, धन्धे कृते एतेषां | हेतोः संहरण विनाशादिकारणतः । श्ररुषा अनिवार्य क्रोधग्रस्ताः । युध्यन्ते पांव कौरवादिवत्संग्रामयन्ति । तथा केचि - प्रोफेन्योऽपरे सोनाघनाशावशात् दूरदेशानयन्तो दूरे जलधिमदारण्यं समुध्य स्थिता ये देशा जनपदास्तान् छाटन्तः परिभ्रमणं कुर्वन्तः । अनुपदं स्थाने स्थाने विपदं महापत्तिं लभन्ते प्राप्नुवन्ति । तथाभूते जगति करुणोत्पादाय वयं किं

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181