Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
॥ पञ्चदशः प्रकाशः॥ उक्तश्चतुर्दशः प्रकाशः। अथ पञ्चदशः प्रोच्यते । तस्य चायमनिसंवन्धः । चतुर्दशे प्रमोदनावना प्रोक्ता । तां च नावयन् करुणाञ्चितहृदयो जवति । स च कारुण्यं नावयतीत्यतः कारुण्यत्नावनां विनावयन्नाह । तस्याश्चायमादिमः श्लोकः
(मालिनीवृत्तम्) प्रथममशनपानप्राप्तिवाञ्चाविहस्तास्तदनु वसनवेश्मालंकृतिव्यग्रचित्ताः।
परिणयनमपत्यावाप्तिमिष्टेन्जियार्थान् सततमनिक्षषन्तः स्वस्थतां काश्शुवीरन् ॥१॥ व्याख्या-तावञ्चित्तस्वास्थ्ये पुर्वनं दर्शयति । येऽप्राप्तकारुण्यास्ते मुखिनः सन्तः प्रथमं प्रतनिर्धनतायामादौ । अशनपानप्राप्तिवाञ्चाविहरता अशनमोदनादि पानं स्वाऽशीतलजलऽग्धसितापालापानीयमदिरासवादि तयोरप्राप्तयोः प्राप्तिस्तस्या वागऽनिलापरतेन विहरताः समातुरत्वेन व्याकुला नवन्ति। तदनु वसनवेश्मालंकृतिव्यग्रचित्ताःतदनु कथञ्चि-18 जाताशनपानप्राप्तेः पश्चात् वसनानि चीनांशुकवलादीनि वेश्मानि धवलगृहाहालकापणादीनि अलंकृतयः कटककुंभ
लनूपुरादयः तासां प्राप्तये व्यग्रचित्ताः विविधान्यग्राणि स्त्रीपुत्र हिस्नुपादिचिन्तनीयवस्तूनि रोपां चित्तेषु ते व्यग्र3 चित्ता व्याकुला नवन्ति । तथा कथञ्चिवस्त्रादिप्राप्तौ सत्यां परिणयनमपत्यावाप्तिमिष्टेन्धियार्थान् परिणयनं स्वपरवि-12

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181