Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
व्याख्या–उपकारसारं उपकारोऽन्येषामपि हितसुखादिसंपादनस्वभावः स सारः प्रधानो यस्य स तथा तं । संतोषसत्यादिगुणप्रसरं संतोषो येन तेन यथा तथा न्यून पूर्णादिना संतुष्टिजवनस्वभावः, सत्यं हितमितयाथार्थ्यादिवचनं, आदिपदात् क्रमार्जवमार्दवनिःस्पृहत्वादयो ग्राह्याः, त एव गुणाः स्वपरतिफलजीवधर्माः तेषां यः प्रसरो विस्तारस्तं । तथा वदन्यं दातृत्वं वैनयिकप्रकारं विनयो नम्रवृत्तिः स एव वैनयिकस्तत्प्रकारप्राप्तं गुणं । मार्गानुसारी अहोऽस्य मिथ्याशोऽपि मोक्षमार्गस्यानुकूलता वर्तते इति कृत्वाऽनुमोदयामः ज्ञात्वा हृदयेन सानन्दा जवाम इत्यर्थः ॥ ९ ॥ ( स्रग्धरावृत्तम् ) जिह्ने प्रह्वीजव त्वं सुकृतिसुचरितोच्चारणे सुप्रसन्ना नूयास्तामन्य कीर्तिश्रु तिर सिकतया मेऽद्य कर्णौ सुकर्णों । वीक्ष्यान्यप्रौढ लक्ष्मीं डुतमुपचिनुतं लोचने रोचनत्वं संसारेऽस्मिन्नसारे फलमिति भवर्ता जन्मनो मुख्यमेव ॥ ६ ॥
व्याख्या - हे जिह्वे हे रसने त्वं स्वसौभाग्यवृध्ध्यै सुप्रसन्ना कस्यचिदप्यपवादाद्युच्चरणदोषमलवर्जितसंतुष्टा सती । सुकृतिसुचरितोच्चारणे सुष्ठु शोजना कृतिः पवित्रधर्मः पुण्याचरणं चास्ति एषामिति सुकृतिनस्तेषां यानि सुचरितानि दानशीलतपःसंयमज्ञानवैराग्यादिसमाचरणानि तेषां यमुच्चारणं सानन्दजपनं तस्मिन्नदो निशकरणे प्रहृीजव नम्रा

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181