Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 148
________________ 250 साध्व्यः श्राध्यश्च धन्याः श्रुतविशदधिया शीलसुझावयन्त्य स्तान्सर्वान्मुक्तगर्वाः प्रतिदिनमसकृन्नाग्यनाजः स्तुवन्ति ॥४॥ व्याख्या-ये वक्ष्यमाणगुणलाजः दानमजयसुपात्रादिपञ्चविधं । शीलं देशतः सर्वतो वा ब्रह्मचर्य । तपोऽनशनादि । कादशविधं । विदधति कुर्वन्ति । जावनामनित्यादिकां तीर्थोघरणदीनोधरणादिशुलमनोरथरूपां नावनां नावयन्ति । चेतसा चिन्तयन्ति । तथा श्रुतसमुपचितश्रया आगमानुसारिएया पुष्टनिश्चलनधया । चतुर्धा धर्म चतुर्विधं धर्म प्रोक्तरूपं आराधयन्ति शुधविधिना पालयन्ति । ते गृहिणः श्राहा धन्याः। तथा साध्व्यो वतिन्यः श्राध्यश्च देशतो बतिन्यो नार्योऽपि । याः श्रुतविशदधिय आगमोपदेशेन कृतशुपया श्रघ्या । शीलं समधर्माचरणं ब्रह्मव्रतं च । उन्नावयन्त्यो निर्दोषपालनया शोनयन्त्यस्ता धन्या जाग्यवत्यः । ये च तान् पूर्वोदितान् सर्वान् जिनादिनाविकापर्यन्तान् । मुक्तगर्वाः त्यक्ताजिमानाः । जाग्यनाजूः पुण्यशालिनः । प्रतिदिनं दिने दिने । असकृदनेकवारं स्तुवन्ति सद्गुख्यापनेन वर्णयन्ति तेऽपि जना धन्या इत्यर्थः ॥ ४॥ श्रास्तां सम्यक्त्वयुक्तगुणवन्नारीस्तवनं, किं तु सारतावणं मिथ्यादृशामप्यनुमोदयन्नाइ-- (उपजातिवृत्तम् ) . मिथ्यादृशामप्युपकारसारं संतोषसत्यादिगुणप्रसारम् । वदान्यता वैनयिकप्रकारं मार्गानुसारीत्यनुमोदयामः ॥५॥

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181