Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
तेषां कर्म योत्यैरनुगुणगणैर्निर्मलात्मखनावेगौयं गायं पुनीमः स्तवन परिणतैरष्टवर्णास्पदानि । धन्यां मन्ये रसज्ञां जगति जगवतस्तोत्रवाणीरसज्ञामज्ञां मन्ये तदन्यां वितथजनकथां कार्यमौखर्यमग्नाम् ॥ २ ॥
व्याख्या- तेषां मुक्तेस्तीरप्रपन्नानां कर्म योत्यैः कर्माणि ज्ञानदर्शनावरणमोहनीयान्तरायप्रभृतीनि तेषां यः यो | विनाशस्तस्मामुत्यैः समुद्भूतैः । अननुगुणगणैः न तनवोऽनहा लघवो ये गुणगणाः प्रभूता गुणराशयस्तैः । निर्मलाआत्मस्वभावैः निर्मलाः कर्मलेपदोपमलवर्जिता आत्मस्वभावा आत्मनश्चिद्धनजीवस्य ये स्वनावाः पूर्णज्ञानदर्शनानन्दावर्ण| रसस्पर्शमयत्वादिनिज सहजस्व रूपास्तैः स्तवन परिएतैः स्तूयन्ते एजिस्तानि स्तवनानि स्तुतयस्ताभिः परिणताः स्वयाच्या प्रोक्तगुणगणान् गृहीत्वा सत्कविः समुतीय समुतीय । अष्टवर्णास्पदानि दन्तोष्ठतालु व जिलोरो मूर्धना सिकारूपस्थानानि । पुनीमः पावनीकुर्मः । जगति विश्वे जगवतः स्तोत्रवाणी रसज्ञा या जगवतोऽईदादिगुण संपूर्णस्य महापुंसः स्तोत्रवाणी स्तुतिस्तवनादिकर्तव्यतारूपवाग्व्यापारपरा रसज्ञा जिह्वा वर्तते तां । रसज्ञां रसज्ञानवतीं रमनां । धन्यां गुणां कृतार्था च | मन्ये जानामि । तदन्यां प्रोक्तगुणरसनातो जिन्नां । वितयजनकथां धर्मविमुख विपरीतबुद्धिजनास्तेषां या कथा वितथजनकया तां । कार्यमौखर्यमग्नां तत्कर्त्री या मौखर्यमुसरता वाचाजता तम्यां मग्ना लीना तां । अां अरसज्ञां मन्ये जानाभीत्यर्यः ॥ २ ॥

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181