Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 152
________________ ये प्रधानांगीकरोपीति यावत् । तत्किमित्याद - परपरनागं परस्य सुकृतिनो देवदत्तादेः परजागं परं प्रकृष्टमुत्तमोत्तमं जागं सेवानक्तिदातृत्ववदुमानादिहेतुप्रकर्षपुण्यकर्मोदयं । तत्स्वहृदयेऽनुमोदय यद्विजजसि यद्यस्मात्परसुकृता - नुमोदनात् तत्सुकृत विभागं विजजसि तत्तस्य पुण्यकार्यकर्तुर्यत्सुकृतं शुभकृत्य सेवनफलं तस्य विभागं विशिष्टो नागोऽनुमोदनपरिणामतः तुझ्यफलं फलार्धं फलत्रिनागादिरूपोपार्जनं विभजसि लनसे इत्यर्थः ॥ २ ॥ येषां मन इह विगत विकारं ये विदधति मुवि जगडुपकारम् । तेषां वयमुचिताचरितानां नाम जपामो वारंवारम् वि० ॥ ३ ॥ व्याख्या - इह मनुष्यलोके येषां मुमुक्षूणां । मनश्चित्तं विगतविकारं विगतो विनष्टो विकारो रागद्वेषादिपरिणामो यस्य तत्तथा । तथा ये बहुश्रुतादयो मुवि विश्वे । जगमुपकारं सर्वजनस्योपकारं । विदधति कुर्वन्ति । तेषां प्रोक्तगुणनाजां । उचिताचरितानां उचितं स्वस्यानुरूपं योग्यं चरितं कर्तव्यमस्ति येषां ते तथा तेषां प्रोक्तरूपाणां नाम अभिधानादराणि वयं वारंवारं बहुशो जपामो जाम इत्यर्थः ॥ ३ ॥ अदद तितिक्षागुणमसमानं पश्यत जगवति मुक्तिनिदानम् | येन रुषा सह लसद जिमानं ऊटिति विघटते कर्मवितानम्, वि० ॥ ४ ॥ व्याख्या- अहह महाचमत्कारकारणं यूयं पर्यालोचयत । किं तदित्याह - नगवति जिनेश्वरे । मुक्तिनिदानं मुक्के सदस्य

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181