Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
यसका राजा सदोद्यमवतीति यावत् जव प्रवृत्तिमती तिष्ठ । अद्य सांप्रतजन्मनि मे मम कर्णौ श्रवणयं अन्यकीर्तिश्रुतिरसिकतया श्रन्यकीर्तिः अन्येषां श्रात्मव्यतिरिक्तानां या कीर्तिर्निर्मल गुणजन्ययशः ख्यातिः तस्या या श्रुतिः परजनैः क्रियमाणायाः समाकर्णनं तस्यां या रसिकता प्रेमपरता तया कृत्वा सुकर्णो श्रवणसावधान निर्माण साफल्ययुक्तौ नूयास्तां । वेतां । अन्यप्रौढलीं वीक्ष्य अन्येषां स्वस्माद्भिन्नानां शत्रुमित्राणां प्रौढां महाविशालां लक्ष्मी धनकुटुंबपूजामहिमरूपारोग्यादिसंपदं प्रेक्ष्य | लोचने मम नेत्रयुग्मं । द्रुतं शीघ्रं । रोचनत्वमुत्तमरुचिजननत्वं । उपचिनुतं प्रवृद्धिं प्रापयतां । अस्मिन् दृश्यमाने सारे तृप्तिरूपसारवर्जिते संसारे नवे जवतां रसनाश्रवणचक्षुषां जन्मनो रचनोद्रवस्य मुख्य प्रधानं । फलं कार्यमेतदेवेत्यर्थः ॥ ६ ॥
( उपजातिवृत्तम् )
प्रमोदमासाद्य गुणैः परेषां येषां मतिः सजति साम्य सिन्धौ ।
देदीप्यते तेषु मनःप्रसादे गुणास्तथैते विशदीजवन्ति ॥ ७ ॥
व्याख्या- येषां सुझपुरुषाणां मतिर्बुद्धिः । परेषां स्वस्मादन्यगुणिजनानां । गुणैः प्रोक्तरूपैः । प्रमोदं हर्षोलासं । आसाद्य प्राप्य । साम्यसिन्धौ समताभावरूपे संतोषसमुद्रे | मजति मग्नतां प्राप्ता भवति । तेषु परगुणइजनेषु विषये । मनःप्रसादो। मनसः शुचिः । देदीप्यते अतिशयेन समुज्ज्वलतां प्राप्तः सन् शोजते । तथा एते गुणा अनुमोदिता गुणाः प्रोक्तस्व - रूपाः । विशदीजवन्ति पूर्व मलिना पि निर्मलशुद्धरूपा जवन्तीत्यर्थः ॥ ७ ॥

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181