Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 86
________________ अथ गेयपद्याप्टकेन संवरनावना विज्ञावयतिशृणु शिवसुखसाधनसऽपायं शृणु शिवसुखसाधनसपायम् । झानादिकपावनरत्नत्रयपरमाराधनमनपायम् , शृ॥१॥ व्याख्या-हे श्रात्मन् त्वमर्हदादिभिः सज्ज्ञानिनिरुपदिष्टं शिवसुखसाधनसऽपायं शृणु शिवः सर्वथा निरुपज्यो । मोक्षस्तत्संवन्धि तस्मिन् वा यत्सुखं महानन्दः शिवसुखं तस्य यत्साधनं निष्पादकमीदृशं सपायनूतं मत् सत्यः सफलः साधुः सत्पुरुपपूजितः प्रशस्त आदरणीयस्वरूप उपायः सउपाय उपेयोपगमहेतुस्तं शृणु यथाशास्त्रं क यमानं श्रवण-2 विपयं कुरुष्व । ज्ञानादिकपावनरलत्रयपरमाराधनमनपायं सम्यग्ज्ञानदर्शनचारित्ररूपस्य पावनस्य यात्मनः पवित्रता-18 कारणस्य रत्नत्रयस्यानन्तरप्रोक्तस्य परमं सर्वोद्यमेनोत्कृष्टं निरतिचारं यदाराधनमखंडैकधारया पालनं वतते तदनपाय मा फलवियोगेन वर्जितमवश्यं मोक्षपदप्रापकः सपायो वर्तते अतस्तदाराधनतत्परो नवत्यर्थः॥१॥ तदाराधनविधिमेवोपदिशन्नाहविषयविकारमपाकुरु दूरं को, मानं सहमायम् । लोनं रिपुं च विजित्य सहेलं नज संयमगुणमकषायम , शृ ॥३॥ व्याख्या-रिपुं चेति प्रत्येकमनिसंवध्यते । क्रोधं मानं सहमायं लोनं चतुर्विधं । ततः परस्मिन् क्रोधमिश्रमानपरि-5 ॐ *

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181