Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 119
________________ BOSSESSES * तनूमिस्थजंवूकल्पवृक्षादीनां त्रिविधानि तैरुन्नत उत्तुंगो पर्तते यस्तं । क्वचिदवनतगर्त क्वचित् केपुचित्प्रदेशेषु अवनता अतिशयेनाधोऽधो निमग्ना गर्ता अधोलोकादिखमा यस्मिन्स तथा तम् ॥ ४॥ कचन तविषमणिमन्दिरै दितोदितरूपम् । घोर तिमिरनरकादितिः क्वचनाति विरूपम्, वि० ॥५॥ व्याख्या-वचन केषुचित्प्रदेशेषु । तविषमणिमन्दिरैरुदितोदितरूपं तविपा देवलोकास्तेषु यानि मणिमयानि मन्दिराणि शाश्वतन्नावपरिणतानि विमाननुवननौमेयनगराणि तैः प्रनालासुरैरुदितोदितं वृक्षादप्यतिशयेन वृधिप्राप्तं रूपं है। सौन्दर्य यस्य स तथा तं । अथवा तविपा नवनव्यन्तरज्योतिःसौधर्मादिचतुर्विधदेवलोकसमुपत्प्राग्जारादिपृथिव्यः । मणयः खनिगताजरणविमाननवनन्नित्तिस्तंन्नादिस्थितानि रत्नानि, मन्दिराणि चक्रिविष्णुविद्याधरादिनिवाससदनानि, तजानिरुदितोदितं रूपं यस्य स तथा तं । वचन केषुचित्प्रदेशेषु घोरतिमिरनरकादिनिः घोरा मलिमसर्गउनीयजयंकरप्रेतवनादयः, तिमिरं गहनान्धकारयुक्तगुहादि, नरका रत्नानादिपृथिवीगतसीमन्तकादयः, इन्के कृते तैः कृत्वाऽति-15 विरूपोऽतिशयेन विषमं वीनत्सं जयानकं रूपमाकृतिर्दर्शनं यस्य स तथा तं ॥५॥ ___ क्वचिकुत्सवमयमुज्ज्वलं जयमंगलनादम् । कचिदमन्ददाहारवं पृथुशोक विषादम, वि० ॥ ६ ॥ ___ व्याख्या-क्वचित् केषुचित्पदेशेषु स्वर्गराजसमृघजनमन्दिरादिपुण्यवद्गहेषु । उज्ज्वलं सातिशयप्रौढं । उत्सवमयं उत्सवा गीतवाद्यनृत्यपुत्रजन्मविवाहविजयप्राप्यादिमहामहास्ते प्रचुरा यत्र स तन्मयस्तं । मंगलजयनादं मंगलानि श्रेयोमहासमृ-६ र घिसंपादकानि देवगुरुनमनस्तवनपूजनदध्यकतादीनि जयनादा मागधादिवन्दिवृन्दपठ्यमानजयजीवचिरंनन्दादिध्वनयो । GRAISSESEORASTIEG

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181