Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
*
-
यित्वायधिगत्य एक स्पर्शनाख्यमिन्जिय येषां पृथ्वीकायादीनां ते एकेन्जियाद्याश्चतुरिन्ज्यिपर्यन्ताः सर्वेऽपि जीवाः । सांसारिकसत्त्वाः । सम्यक् सुष्ठु सुन्दरमिति यावत् । पञ्चेन्जियत्वादि स्पर्शनादिश्रोत्रपर्यन्तेन्जियपञ्चकयुक्तजन्मत्वं आदिशब्दात्पर्याप्तत्वसंज्ञित्वमानुपत्वार्यत्वसम्यग्दृष्टित्वसंयमित्वाराधकत्ववीतरागत्वसर्वज्ञत्वं ग्राह्यं तदधिगत्य प्रोक्तपञ्चन्धियत्वादि प्राप्य । बोधिं धर्मसामग्री समाराध्य सम्यक् सफलां विधाय । नूयः पुनः पुनर्जायमानानां जवन्त्रान्तिनियां
जवे गतिचतुष्टये ज्रान्तयः परित्रमणानि तान्यो या जियो नयानि तासां नवज्रान्तिलियां । विरामं विनिवृत्त्यवसानं । - कदा कस्मिन्नहोरात्रादिकाखे । खजन्ते प्राप्नुवन्ति कदा नवज्रमणान्तप्राप्ता नविष्यन्तीत्यर्थः ॥ ७॥
या रागरोषादिरुजो जनानां शाम्यन्तु वाकायमनोमुहस्ताः।
सर्वेऽप्युदासीनरसं रसन्तु सर्वत्र सर्वे सुखिनो जवन्तु ॥७॥ __ व्याख्या-या वक्ष्यमाणस्वरूपा जनानां प्राणिनां वाकायमनोद्रुहः वाचां वाणीनां कायानां शरीराणां मनसां च दुहो मुखप्रापणेन प्रोहकारिण्यः । रागपादिरुजः रागो यत्र तत्र वस्तुष्वनिलाषो रोषो धर्मेऽननुकूलपदार्थेष्वरुचिस्वनावर आदिना जन्ममरणशोकजयादयो ग्राह्याः ता एव रुजो व्यनावरोगादिनानाव्याधयः ताः सामस्त्येन शाम्यन्तु शान्ति यान्तु । तथा सर्वेऽपि जीवा उदासीनरसं यत्र रागषयोः पदो नास्ति तउदासीनं समता तस्य रसं समतास्वादिष्ठता
मा सर्वे समस्तप्राणिनः । सर्वत्र सवेषव्यक्षेत्रकाबनावविषयेऽत्र परत्र जन्मजन्मान्तरेखुर सुखिनः सुखं प्राता लवन्त्वित्यर्थः॥७॥
5-5-*-*-*-*-*

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181