Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 143
________________ * कथं केनोद्देशेनेति । जिनवचनानि जिनागमोपदेशान् । रसात् प्रीत्याः प्रेमजरादिति यावत् । नोपयन्ति न प्राप्नुवन्तीत्यत एते वराका नवे कथं जविष्यन्ति ? तत्कारणमेषां मिथ्यात्वोदयमेव मन्य इत्यर्थः ॥ ७॥ __ उपसंहारमाहपरमात्मनि विमलात्मनां परिणम्य वसन्तु । विनय समामृतपानतो जनता विलसन्तु, वि०॥७॥ ॥ इति श्रीशान्तसुधारसगेयकाव्ये मैत्रीलावनाविनावनो नाम त्रयोदशः प्रकाशः॥ १३ ॥ व्याख्या-हे विनीतात्मन् त्वं चिन्तय विमलात्मनां सज्ज्ञानदृष्टिमऊनानां चेतासीत्यध्याहृत्य संवन्धनीयं, चेतांसि । ई परमात्मनि शुधनिरञ्जनपूर्णब्रह्मस्वस्वरूपे परिणम्य परिपक्वनिर्नेदरूपतां प्राप्य वसन्तु निवासं कुर्वन्तु । हे सुविनीतात्मन् त्वमिति जावय श्माः जनताः सर्वजीवसमूहाः।समामृतपानतो विलसन्तु समतामृतपानादिलसन्तु रमणं कुर्वन्त्वित्यर्थः॥॥ ॥ इति श्रीतपागलीयसंविग्नशाखीयपरममुनिश्रीवुद्धिविजयमुख्य शिष्यश्रीमुक्तिविजयगणिसतीथ्यतिलक मुनिश्रीवृद्धिविजयचरणयुगसेविना पंमितगंजीरविजयगणिना विरचितायां श्रीशान्त सुधारसटीकायां मैत्रीनावनाविनावनो नाम त्रयोदशः प्रकाशः समजनि॥ GRASHORE SHORASACS

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181