Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 117
________________ अथ लोकस्वरूपानावनां गेयपद्याष्टकेन विजावयन्नाह विनय विनावय शाश्वतं हृदि लोकाकाशम् । सकलचराचरधारणे परिणमदवकाशम्, वि० ॥१॥ व्याख्या-हे विनय हे विनीतात्मन् हृदि स्वचित्ते शाश्वतं सनातनमविनश्वरं लोकाकाशं सर्वदिक्कु लोकसीमापरिमितमाकाशखमं विनावय विविधत्लेदैश्चिन्तय । सकलचराचरधारणे सकलाः समग्रा निःशेपा इति यावत् चराः स्थानान्त रयायिनो विनश्वराश्च परमाएवादयः, न चरा न स्थानान्तरयायिनो न सर्वथा विनश्वरा धर्मास्त्यधर्मास्तिमेरुस्वर्गविमानकानरकादयस्तेपां धारणे स्वस्वरूपमर्यादानाजनीनवने । परिणमन् तत्तदाधेयाकारावस्थान्तरत्वं जजन् अवकाशः प्रवेशनिर्गमावगाहाश्रयदानत्वं यस्य तं लोकाकाशं ध्यायस्वेत्यर्थः ॥१॥ लसदलोकपरिवेष्टितं गणनातिगमानम् । पञ्चलिरपि धर्मादिनिः सुघटितसीमानम्, विण ॥२॥ | व्याख्या–अलोकपरिवेष्टितं लसत् न विद्यते लोको धर्माधर्मपुजलजीवानामन्वयो यस्मिन् सोऽलोकः केवलमहा-8 नाकाशस्थलीजूतोऽवकाशमानस्तेन परि समन्तादेष्टितः स्वोदरमध्ये निवेशितो लसत् दीप्यते पञ्चास्तिकायात्मकत्वेन शोलते च तं गणनातिगमानं गणनया संख्ययाऽतिगमतिक्रान्तं मानं परिमाणं यस्य सोऽसंख्येयः परिमाणेन वर्तते तं । धर्मादिनिः प्रोक्तस्वरूपैर्धर्मास्तिकायादिनिः पञ्चलिरपि समुदितैः पञ्चसंख्यैरपि न तु कचिदेकक्षित्रिनिः । सुघटितसीमानं । सुष्टु सम्यकू शोजना सुन्दरा घटिता रचिता सीमाऽलोकतो जिन्नताबोधिनी मर्यादा यस्य स तम् ॥२॥

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181