Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 134
________________ उपसंहारमाह एवमतिमात्प्राप्य दुर्लनतमं बोधिरलं सकलगुणनिधानम् । कुरु गुरुप्राज्य विनयप्रसादोदितं शान्तरससरसपीयूषपानम्, बु० ॥ ८ ॥ ॥ इति श्री शान्तसुधारसगेयकाव्ये बोधिज्ञावना विजावनो नाम द्वादशः प्रकाशः ॥ व्याख्या - एवं पूर्वोक्तप्रकारेण । अतिदुर्वजात् अतिशयेन दुर्लनं कृतप्रयत्लैरपि जनैरप्राप्यमाणं चिन्तामण्यादि तस्मादपि । फुर्लनतमं समधिकातिशयेन दुर्लनं सुरेन्द्वैरपि दातुमशक्यं सकलगुणनिधानं सकलाः समग्रा मोक्षप्राप्ति - | पर्यवसाना ये गुणा श्रात्मनो हितप्रकारास्तेषां निधानं जांमागारं ईहरां बोधिरलं नरजवादिरूपधर्मसाधनसंपन्नतां । | प्राप्य लब्ध्वा । त्वं गुरुप्राज्य विनयप्रसादोदितं गुरुनिरहण नृत्स्वधर्मोपदेशकैः प्राज्यविनयः प्रचुरविनयस्तेन प्रसा - | दपरैः सानुग्रहप्रसन्नैः उदितं जगऊन हितकृते प्रोक्तं । शान्तरससरसपीयूषपानं सदैव सरसतायुक्तं शान्तरसामृतपानं | कुरु पिवेत्यर्थः ॥ ८ ॥ ॥ इति श्री तपागच्छीयसंविग्नशाखीयपरममुनिश्री बुद्धिविजयमुख्य शिष्य श्री मुक्तिविजयग पिसतीर्थ्य तिलकमुनिश्रीवृ| विविजयचरणयुगसेविना पंकितगंजीर विजयगणिना विरचितायां शान्तसुधारसटी कायां वोधिनभावना विनावनो | नाम दादशः प्रकाशः समजनि ॥

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181