Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 136
________________ तुमशक्येऽकृत्यकारिणि रागक्षेपपरिहारेणोपेक्षणं । नियोजयेत् प्रोक्तधियः प्रवर्तयेत् । तहि हि निश्चितं, तत्प्रोक्तरूपमै-31 8 च्यादिनावनं । तस्य सद्ध्यानसन्धानस्य । रसायनं परममहौषधमुपाय इति यावत् । नवतीत्यर्थः॥३॥ स्वयमेव मैत्र्यादिलक्षणमाह (उपजातिवृनम् ) मैत्री परेषां हितचिन्तनं यन्मवेत्प्रमोदो गुणपक्षपातः । कारुण्यमातागिरुजां जिहीरेत्युपेक्षणं पुष्टधियामुपेदा ॥३॥ व्याख्या-यवक्ष्यमाणरूपं । परेषामात्मव्यतिरिक्तजीवानामपि स्वात्मवत् हितचिन्तनं मुखनिवृत्तिसुखप्राप्तिध्यान । तन्मैत्री मित्रलावो जवेत् १ । गुणपक्षपातः परेषां ज्ञानविनयदमसुखित्वादिगुणेषु पक्षपातो हर्षानन्दसंतुष्टविनोदत्वादि-15 प्रापणं स प्रमोदो जवेत् । आर्तीगिरुजां जिहीर्षा कारुण्यं आर्ता नानाजातीयःखैरन्यतरेण पीमिताः ते च तेऽङ्गिनश्चेति प्राणिनस्तेषां या रुजो रोगसुखनंगधनहानिधर्महीनतादयस्तासां रुजां जिहीर्षाऽपहरणडा कारुण्य नवेत् ३ । उष्टधियामुपेक्षा उष्टा परधनपरस्त्रीहिंसान्यायाचरणे परिणता धीमतिर्येषां ते तथा तेषामुपेक्षा शिक्षयितुमयोग्यत्वेन। परिहारवृत्तिरूपेणं माध्यस्थ्य नवेदित्यर्थः ॥ ३ ॥

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181