Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
रामव
महापरिग्रहादिकरणमेव व्यसनं महाविपत्तिकारिण्यासक्तिर्विद्यते येषां तेषां प्रोक्तलानो माघवत्यादिमार्गानुसारी माघवती । सप्तमी नरकपृथिवी सादिर्यासां ता माघवत्यादयः तास्ववतारमनुसरतीत्येवं शीलं यस्य लालस्य । शेषं सुगमं । अतोऽनार्येषु नरजवसानो निरर्थक इत्यर्थः ॥ ३॥
आर्यदेशस्पृशामपि सुकुलजन्मनां पुर्तजा विविदिषा धर्मतत्त्वे ।
रतपरिग्रहनयादारसंझातिनिहन्त मनं जगदुःस्थितत्वे, बु० ॥४॥ व्याख्या-श्रार्यदेशं धर्मप्रवृत्तियुक्तं क्षेत्रं मगधादिकं ये स्पृशन्ति स्वावतारतः प्राप्नुवन्ति तेषामपि त_न्येषां कि प्रोच्यते ? तत्रापि सुतरां उर्सने सुकुलजन्मनां शुधदानादिधर्मप्रवृत्तिवत्कुलेषु लब्धजन्मानस्तेषामपि । धमेतत्त्वऽयमन निधो धर्मो धर्मत्वमहति नान्यथेति । धर्मपरमार्थनिर्धारणे विविदिषा विज्ञातुमिबोद्भतिरपि । उर्लना वर्तते तर्हि तथाप्रकारेण धर्मसंपादनस्य किं प्रोच्यत ? इन्तेति ई चेतन रतपरिग्रहलयाहारसंझातिनिः रतं मैथुनं, परिग्रहो ममत्वं, जयानि इहलोकनयादीनि सप्तविधानि, आहारो लोज्यानि दीरदधिघृतौदनादीनि, संज्ञा तेषां रतादीनां तीव्रतीव्रतर-8 तीवतमाद्यनिताषः तेनोत्पादिता अतयो महापीमास्तान्तिः कृत्वा । जगदिश्ववासिप्राणिगणः। 5:स्थितत्वे निमग्नं जगते 5:खाय स्थितं स्थितं तनावस्तत्त्वं तस्मिन् धर्मदारिद्यरूपजलधौ निमग्नं निमङितं किं धर्मवस्तु ? किं म्वरूपं ? कि मुलं ? कः समाचरणविधिः? किं फलं ? इत्यादि विचारशून्यत्वेन ब्रुमितं वर्तते, मा त्वमेवं विधो जब प्रदर्शितविचारान् | कुर्वन् प्रवर्तस्वेत्यर्थः॥४॥
CA
--
-

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181