Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
निरालंबमियमसदाधारा तिष्ठति वसुधा येन । तं विश्वस्थितिमूलस्तंन्नं तं सेवे विनयेन, पा ॥३॥ | व्याख्या-येन धर्ममहिम्ना । इयं सचराचरपदार्थसाथैः प्रत्यक्षा । वसुधा पृथिवी । असदाधारा असन् अविद्यमान है श्राधारोऽधस्तारस्तंन्नाद्याश्रयो यस्याः सा तथा अधस्ताम्बारकेण रहितेति यावत् । निराखंवं निर्नतो नैवास्ति आवंब
र्षको यत्र तन्निरालंबं यथा स्यात्तथा तिष्ठति गगनमात्रस्था वर्तते, न शेषनागेन धृता, नैव सूर्येण समाकर्पिता, तथा स्वीकारेऽनवस्थादिदोषा निवारा नवेयुः । यथा शेपस्य क आधारः सूर्यस्य च कः समा8|कर्षकः ? इत्याद्यन्ते गगनस्थैवापततीति यावत् । अतस्तमनादितः सर्वकालं यावत् । विश्व स्थितिमूलस्तंनं समप्रत्रैलो-18 क्यमर्यादाया मूलस्तंजः स्थितिप्रतिष्ठास्थैर्यायादिस्थूणा तं धर्मप्रनावं स्वीकुरु । तं धर्म विनयेन कार्यान्तरवर्जनैकाग्र्यण प्रणतिपुरस्सरं सेवेऽहमित्यर्थः ॥ ३ ॥
दानशीलशुजनावतपोमुखचरितार्थीकृतलोकः। शरणस्मरणकृतामिद नविनां दूरीकृतजयशोकः,पाण KI व्याख्या-दानशीलशुजन्नावतपोमुखचरितार्थीकृतलोकः दानादिप्रकारैः कृतार्थीकृता लोका येन स तथा । शरण-18
स्मरणकृतां नविनां धर्मस्य शरणस्मरणकारिणां नव्यानां । येन इह विद्यमानलवेऽपि । दूरीकृतजयशोकः दूरीकृता अन्नावं प्रापिता जयानि सप्तविधानि शोका इष्टवियोगादिजा येन स तथेत्यर्यः ॥ ॥ क्षमासत्यसंतोषदयादिकसुजगसकलपरिवारः। देवासुरनरपूजितशासनकृतबहुनवपरिहारः, पा० ॥५॥
SSSSSSSSSSSS

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181