Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
15-25+4
AIRSANAS
___ व्याख्या-यत्तपःशक्तिसामर्थ्य गरीयसां महाविशालसमुन्नतशिखरनृतां ईदृशानामपि जूधरपुर्धराणां प्रोक्तविशेषणविशिष्टा ये धराः पर्वतास्तेन्योऽपि उर्धरा विकटा वजेणापि उर्नेद्यत्वात्तेपां । निकाचितानामपि निकाचितानि गाढतरतीनकपायरसवशवछत्वाउपक्रमोपशामणापवर्तनासंक्रमणायोग्यत्वेन केवल विपाकवेद्यानि तर्हि शिथिलवानां तु कि
वाच्यं? तेषामपि कर्मणां ज्ञानावरणीयादीनां विनेदनेऽपुनर्विनाश्यत्वेन विनाशने वज्रमिवातितीवं पर्वतविनाशने वज्र, * सुरेशायुधं दंलोलिः वनं यथा पर्वतनेदे तीक्ष्णं वर्तते तथा तपोऽपि प्रोक्तकमजेदने वज्रादप्यतितीवं तीक्ष्णं वर्तते तस्मै । प्रोक्तशक्तिसंपन्नाय अद्भुतायाचिन्त्यमहिम्ने तपसे तपोगुणाय नमोऽस्तु जूयो नूयो मे प्रणतिवत्वित्यर्थः ॥॥ सोदाहरणं तपःमनावं स्तुवन्नाह- .
(उपजातिवृत्तम् ) किमुच्यते सत्तपसः प्रनावः कठगेरकर्मार्जितकिल्बिषोऽपि ।
दृढप्रहारीव निहत्य पापं यतोऽपवर्ग लजतेऽचिरेण ॥५॥ व्याख्या-अहो आत्मन् सत्तपसः सतः समीचीनस्यानिरासीमावेनातिचाररहितस्य कृतस्य तपसोऽनशनध्यानादि? साधुसमाचारस्य अन्नावः सामर्थ्य महिमा किमुच्यते किं मया वक्तुं शक्यते ? नैव शक्नोमि । यतो यस्मात्तपसः प्रजावात् ई कोरकर्मार्जितकिटिबषोऽपि कगेराणि तिवालस्त्रीगोवधादीनि कर्माणि महानीचाकृत्यसमाचरणानि तैरर्जितं समुपा-3 है र्जितं किबिषं पापकर्मराशिर्येन स तथान्तः प्राणी सोऽप्यास्तामनीदृशः। दृढप्रहारी स इव यथासौ कृततथाविधक- है,
+%AC-A-GPS

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181