Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 95
________________ t 6406464 __ व्याख्या-येन प्रोक्तवदयमाणप्रजाववता तपसा प्रथितबहुनिदा प्रथिता बृहलघुसिंहनिःक्रीमितरतावसिकनकावखि-II * गुणरत्नसंवत्सरादिनिरिविस्तारं प्राप्ताः बहुनिदा बहवोऽतिप्रभूता निधन्ते इति निदाः । बाह्येनान्यन्तरेण प्राय-12 श्चित्तविनयादिना । बाह्यान्तरंगा वाह्या अनादेशकारकप्रतिपक्षिराजादयः, अन्तरंगा रागषकर्मरोगादयः, त एव शत्र-8 वोऽरयस्तेषां या षी पंक्तिः सा जीयते स्ववशवर्तिनी क्रियते । सा केन साधनेन जीयते इत्याह-जरतनृपतिवनाव-k खधढिम्ना जरतः श्रीऋषजस्वामिनो ज्येष्ठपुत्रः स एव नृपतिः सकसनारतवासिजनानां स्वामी तपत्तत्तुट्यो नाव१ लब्धो जावेन शुधमानसिकपरिणामेन खन्धः प्राप्तो यो ढिमा विषयसुखरागादिना चालयितुमशक्यत्वं तेन जावखब्ध* इढिना । यस्मात्प्रकटितविनवा खब्धयः सिघ्यश्च प्राज़वेयुः । यस्मात्तपःप्रनावात्प्रकटितविनवाः प्रकटिताः सप्रकाशा 7 जनैदृश्यमाना विनवाः सज्ञानावि वतनुमखवातस्पर्शमहारोगोपजवशान्त्यादिसंपदो यासां तादृशा खब्धय आमपॉप* ध्यादितया निष्पन्नशक्यः सिद्ध्योऽणिमालन्धिपतयः प्राऊनवेयुः प्रकटा भवेयुः समुत्पद्यन्ते । स्वर्गापवर्गार्पणपटु । स्वर्गो देवलोकसंपद् अपवर्गो मोक्षस्तयोरपणे प्रापणे जीवानामिति शेषः तस्मिन् पटु चातुर्यवत्सामर्थ्ययुक्तमिति यावत् ।। तत्तपो विश्ववन्धं तत्पूर्वोतमहाप्रजावयुक्तं तपोऽनशनादिरूपं विश्ववन्द्यं समग्रविन्नुवनजनपूज्यं माचरणीयं । सततं निरन्तरं प्रतिसमयं । वन्दे सबहुमानं प्रणतोऽस्मीत्यर्थः ॥ ७ ॥ . श्रथ गेयपद्याष्टकेन तपोमहिमरूपां निर्जरां विजावयतिविनावय विनय तपोमहिमान,ध्रुवपदं, बढुनवसञ्चितऽष्कृतममुना बजते लघु सघिमानम् ; वि०॥॥ GAIGAIGLICHIGLIARI PASAUSIA

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181