Book Title: Shant Sudharas
Author(s): Vinayvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
चेतनविषये कर्मवशतः सदा सर्वत्रैकरूपाकारेऽपि सति शुनाशुनकर्मोदयवशादेव अनेकधा सूक्ष्मवादरसुखिदुःखिविधन्मूर्खादिविजिन्नप्रकारं रूपमाकारो नवति जायते न तु स्वजावेनेति जानीहि । तु पुनः कर्ममलरहिते जगवनि काञ्चन-8
विधा नासते कर्ममतर हिते शुन्नाशुनसकलकर्मसंवन्धान्निर्मुक्ते लगवति सिप्परमात्मनि काञ्चनविधा शुबैकप्रकाशानहान्दरूपता नासते पूर्णब्रह्मसंपनिर्दीप्यतेऽत एकैकत्वं जावनीयमित्यर्थः ॥ ६॥
__ग्रन्थकारः स्वयं प्रार्थनां कुर्वन्नाह|| ज्ञानदर्शनचरणपर्यवपरिवृतः परमेश्वरः । एक एवानुनवसदने स रमताम विनश्वरः, वि० ॥७॥ SIL व्याख्या-सोऽविनश्वरः परमेश्वरो ज्ञानदर्शनचरणपर्यवपरिवृत एक एवानुनवसदने रमतां, सोऽनन्तरोक्तस्वरूपः। 8
कीदृशः १ अविनश्वरोऽविनशनशीलः परमेश्वरः परमश्चासावीश्वरश्चेति सर्वेषामितरपूजनीयानां पूज्यध्येयस्मरणीयसकलेष्टसाधकप्रजावमयनक्तिस्वनावत्वादिति जावः । ज्ञानदर्शनचरणपर्यायपरिवृतः ज्ञानं विश्वविश्ववस्तुराशिसर्वनेदावनासिविशेषवोधो दर्शनं सर्वपदार्थसार्थध्रौव्यरूपसमस्वलावदर्शिसामान्यबोधः चरणं सकलात्मप्रदेशानां सर्वकालाचलनि-3 श्चलत्वरूपस्थैर्यवृत्तिः, पन्धे कृते तेषां ये पर्यायाः समयादिनेदेनोपयोगादिवर्तनप्रकाराः स्वस्वशक्तेरंशा अतीतवाद्मस्थि
कप्रकाराश्च तैः परिवृतो व्याप्तः समग्रश्च एक एव अन्यं विहाय स एव । मेऽनुन्नवसदने ज्ञानस्वनावनवने बोधवक्य|| इति यावत् । रमतां सदैव रममाणो दृश्यमानोऽस्त्वित्यर्थः ॥ ७॥
తలచుచు

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181