Book Title: Shabdaratnamahodadhi Part 1
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad

View full book text
Previous | Next

Page 742
________________ क्षत्रियता-क्षमा] शब्दरत्नमहोदधिः। ६९५ क्षत्रियता स्त्री. (क्षत्रियस्य भावः तल्-त्व) क्षत्रिय क्षपा स्त्री. (क्षपयति चेष्टां क्षप्+अच्) रात्रि-क्षपातमक्षत्रियत्वम् । स्काण्डमलीमसं नभः-शिशु० ११३८, - आश्वासयन्तो क्षत्रियहण पं. (क्षत्रियं हन्ति अच+णत्वम) ५२।२।म. | विप्राग्र्याः क्षपां सवां व्यनोदयन । -महा० ३।९।४३, क्षत्रिया स्री. (क्षत्रिय+टाप्) क्षत्रिय तिना स्त्री -शरः હળદર વનસ્પતિ. क्षत्रियया ग्राह्यः प्रतोदो वैश्यकन्यया । -मनु० ३।४४, क्षपाकर पुं. (क्षपां करोति कृ+ट) यंद्र, ७५२. -निद्रा च सर्वभूतानां मोहनी क्षत्रिया तथा । - (पुं. क्षपां करोति कृ क्विप्) -क्षपाकृत् ।। हरिवंशे ५८।२३ क्षपाचर पुं. (क्षपायां चरति चर्+ट) राक्षस. (त्रि.) क्षत्रियाणी स्त्री. (क्षत्रिय+आनक+डीप) क्षत्रिय पत्नी रात्रिभावियरना२.६२१२- निर्याणे स मतिं कृत्वा क्षत्रियना बहु. (स्त्री. क्षत्रिय+ङीप्) क्षत्रियी ।। ___ निधायासिं क्षपाचरः-महा० ३।२८८।३३ । क्षत्रियासन न. (क्षत्रियस्य आसनम्) क्षत्रिये ७२वा. क्षपाचरी स्त्री. (क्षपाचर्+ङीप) २राक्षस.. યોગ્ય એક પ્રકારનું આસન. क्षपाट पुं. (क्षपायामटति अट+पचा. अच्) राक्षसक्षद् (सौत्रधातु आ० सेट् सक०-क्षदते) जा, मक्ष ___ततः क्षपाटः पृथुपिङ्गलाक्षैः खं प्रावृषेण्यैरिव चानशे २p, mj, पासा.. खम् । -भट्टि० २१३०. (त्रि.) रात्रि वियरना२. क्षदत् त्रि. (क्षद्+शत) तुं, भक्ष९५ ४२, हणतुं. क्षपाटी स्त्री. (क्षपाट+ङीष्) राक्षसी. क्षदन् न. (क्षद् + ल्युट्) मा ते, मक्ष २ . क्षपानाथ पुं. (क्षपायाः नाथः) यंद्र - क्षिप्रं क्षपानाथ क्षद्मन न. (क्षद्-भक्षणे+मसिन्) ५., सन.. इवाधिरूढः' -शिशु० । · क्षपापतिः, अपूर. क्षन्तृ त्रि. (क्षम्+तृच्) क्षमावाणु, क्षमाशील -ये क्षन्तारो क्षपान्त पुं. (क्षपायाः अन्तो यस्मात्) सवारनी ५७२, नाभिजल्पन्ति चान्यान् सत्रीभूताः सततं पुण्यशीलाः । त्रिन अंत, प्रात:tu. -महा० १३।१०२।३१ क्षपाह पुं. न. (क्षपा च अहश्च) रात्रि-हिवस. क्षन्तव्य त्रि. (क्षम्+तव्यच्) भाई ४२वा योग्य, क्षमा | क्षपित त्रि. (क्षप्+क्त) सडन ४३८, (२ ४३८, आवेदु. કરવા યોગ્ય. क्षम् (भ्वा. आत्म. सक. वेट्-क्षमते) सj, -अतो क्षप् (चुरा. उभय. सक. सेट-क्षपयति, क्षपयते) सडन. नृपाश्च क्षमिरे समेताः स्त्रीरत्नलाभं न तदात्मजस्य २, ३७j, दू२ ४२, मा. (चुरा. इदित् उभय रघु० ७।३४ । (दिवा पर. स. सेट-क्षाम्यति) क्षमा सक. सेट-क्षम्पयति, क्षम्पयते) क्षप् धातुनो अर्थ | ७२वी, भाई ४२j. मो. (स्त्री. चु. क्षप्+क्विप् क्षप्) रात्रि. २d. क्षम न. (क्षम्+अच्) युद्ध, साई. (त्रि.) क्षमावाणु, क्षप पुं. (क्षप कर्मणि अच्) ५.. सडन. ४२ना२ -अथ तु वेत्सि शुचिव्रतमात्मनः, क्षपण पुं. (क्षप्+ल्युट क्षपयति विषयरागम्) नौद्ध पतिगृहे तव दास्यमपि क्षमम्-शाकुं० ५. अङ्के । संन्यासी, साधु- भुक्त्वाऽतोऽन्यतमस्यान्नममत्या क्षपणं सभी ना२, शत, समर्थ- इदं किलाव्याजमनोहरं त्र्यहम्-मनु० ४।२२२. (त्रि. क्षप्-कर्तरि ल्यु) ९२ वपुस्तपःक्षमं साधयितुं य इच्छति-शाकुं० १. अङ्के, 5२२, ३२. (न. क्षप्+भावे ल्युट) ३७, दूर -आशिषं प्रयुयुजे न वाहिनीं, सा हि रक्षणविधौ 5२, 64वस. ४२वी. (पुं. क्षपण+स्वार्थे क) क्षपणकः तयोः क्षमा-रघु० ११।६, रित।२७. - ६६५२ २२४५, मौद्ध, संन्यासी- सोऽपश्यदथ पथि क्षमता स्त्री. (क्षमस्य भावः तल्-त्व) 14.5रत, यता, नग्नं क्षपण. कमागच्छन्तम् -महा. १।३।१२४. -श्रुतिर्द्वितीया क्षमता च लिङ्ग वाक्यं पदान्येव तु धन्वन्तरि-क्षपणकामरसिंह-शकु वेताल-भट्ट-घटकर्पर- संहतानि-भट्टवार्तिकम् । समर्थ, सहनशा५j. कालिदासाः- विक्रमादित्यसभास्थनवरत्नानामेकः । अर्थ प्राशन ने भाटेनु सामथ्य, योग्यता -क्षमत्वम्। क्षपणी स्त्री. (क्षपण+ङीप्) ३५, भा७८ ५६७वानी क्षमा स्त्री. (क्षम्+अ+टाप्) सहनशीलता, क्षमा___tu, डीन डसे.. भाश, पृथ्वी -विभूषणान्युन्मुमुचुः क्षमायां पेतुर्बभञ्जक्षपण्यु पुं. (क्षप्+अन्यु) अ५२राध. र्वलयानि चैवभट्टि० ३।२२ । ते नामनो में छह, क्षपयत् त्रि. (क्षप्+शत) ३.तु, सहन४२, ६२ ४२तुं, રાત્રિ, દુગઈ દેવીની એક શક્તિ, રાધિકાની એક ममतुं. डेन५४, २र्नु वृक्ष. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864