Book Title: Shabdaratnamahodadhi Part 1
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad

View full book text
Previous | Next

Page 773
________________ ७२६ शब्दरत्नमहोदधिः। [खल्लीट-खा खल्लीट पुं. (खल्लीव टलति टल् विक्लवे वा ड) सनो | खसकन्द पुं. (खस इव कन्दोऽस्य) क्षा२४यु.डी. नमन री... त्रि. सन. वाणु. -सप्तरात्रात् प्रजायन्ते मे. वृक्ष. (पुं. खसस्य इव गन्धोऽस्य) खसगन्धः । खल्लोटस्य कचाः शुभाः । दग्धहस्तिदन्तलेपात् । खसतिल पं. (खसप्य इव तिलति स्निह्यतीति तिल साजाक्षररसाञ्चनात् ।। -गारुडपु०। स्नेहे+क) जसजसनं 13. (-तिलभेदः खसतिल: खल्व पुं. (खल+क्विप् तं वाति वा+क) मे तन कास-श्वासहरः स्मृतः । - भावप्र० । भएन। सना-यएस. ओउवा. खल्वट पुं. (खल+अट+अण्) भाथानी. टास. खसम पुं. (खं शून्यं समं यस्य) भगवान बुद्ध. खल्वाट पुं. (खल+क्विप तं वटते वेष्टयते वट खसम्भव पुं. (खे आकाशे सम्भवति सम्+भू+अच्) वेष्ट+अण्) भाथानी टालनो रोग. (त्रि.) भाथानी આકાશમાં ઉત્પન થનાર. सना रोगवाj. -खल्वाटो दिवसेश्वरस्य किरणे: खसम्भवा स्त्री. (खसम्भव+टाप्) में तनी वनस्पतिसन्तापितो मस्तके-भर्तृहरि. २।९० अमरवेल. आकाशमांसी । खल्वटिका (स्त्री.) खल्लिका श६ असो. खसर्पण पुं. (खे सर्पति सृप+ल्यु ) भगवान बुद्ध. खव् (त्र्यादि. पर. अ. सेट-खनाति) संपत्ति __ (न. खे सर्पणम्) UNHi xb. ALLAHisj. __थ, पवित्र थj, प्र2 थj, उत्पन थ. खसा स्त्री. अश्य५षिनी में पत्नीनु नाम राक्षसोनी खवल्ली स्त्री. (खे स्थिता वल्ली) मा.शनी वेस, भाता उती. सम.२३.,- आकाशवल्ली खवल्ली तु बुधैः कथितामरववलरी । खसात्मज पुं. (खसायाः आत्मजः) राक्षस., श्य५ खवारि नं. (खात् पतितं वारि) ALLHiथी. ५.उतुं पत्नीनपुत्र. खसानन्दनः, खसासुतः । खसूचिन् त्रि. (खं सूचयति सूच+णिनि) प्रश्न पूछयो ४, हिव्य वारि, वरसाह.. खश पुं. ब. ते नाममो. स. १२. -पारदा पह्नवाश्चीनाः હોય ત્યારે આકાશ સામે જોનાર નિન્દિત વાદી, - ___ कीराका दारदाः खशाः । -मनु. १०।४४ वैयाकरणखसूची -व्या७२५५ .२२५२ न. तो डोय खशय त्रि. (खे शेते) मुला मेहानम सुनार, शमi. અગર ભૂલી ગયો હોય તે. खसृम पुं. ते नामनी में असुर. -वातापिनमुचिश्चैव खशरीर न. (खमेव शरीरम्) मा।३५. शरीर, (त्रि. इल्ललः खसृमस्तथा । -गारुडे ६. अ० खमेव शरीरमस्य) सा३५. शरीरवाण. खस्खस पुं. (खस्प्रकारः द्वित्वम् पृषो.) २८. ६नु, , खशा स्त्री. (ख+शी+ड+टाप्) भु२८ नमन सुगंधा सीएनजी४, ससस. द्रव्य, श्यपनी में पत्नी. -खशा च यक्ष-रक्षांसि | खस्खसरस पुं. (खस्खसस्य रसः) २४.५८. मुनिरप्सरसस्तथा । -गारुडपु० ६. अ. । खस्तनी स्त्री. (खमाकाशः स्तन इव यस्याः) पृथ्वी, खशीर पुं. ते नामनो मे. हेश. भूमि. खशेट पं. (खं शेटति शिट अनादरे अण) मे तन , खस्फटिक पुं. (खमिव निर्मल: स्फटिकः) सूर्यप्रान्त भाएं. (स्री. खशेट् स्त्रियां ङीष्) मे तनी. भलि, यंद्रान्त भलि. -खस्फाटिकः । भादी. खस्वस्तिक न. (खमूोर्ध्वस्थित आकाशः स्वस्तिखश्वास पुं. (खस्य श्वास इव) वायु, पवन. कमिव) समान ३जा भरत 6५२ २३दो सानो खष (भ्वा. पर सक, सेट-खषति) वध ४२वो, भारी (भा. ___ नम. खहर पुं. (खं शून्यं हरो यत्र) 40xnudei 3e खष्य पुं. (खन-य नस्य षः) आध, २. શૂન્યહારક એક રાશિ. खस पुं. (खानीन्द्रियाणि स्यति निश्चलीकरोति सो+क) | खा त्रि. (खन् कर्त्तरि विट् आत्) हन२, २. ખરજવું, ખસ, તે નામનો એક દેશ, ખસખસનું ___ -खसबीजानि बल्यानि वृष्याणि सुगुरूणि च । वृक्ष. भावप्र० । (स्री. खन् कर्मणि विट् आत्) नही.. सुना२. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864