________________
७२६
शब्दरत्नमहोदधिः।
[खल्लीट-खा
खल्लीट पुं. (खल्लीव टलति टल् विक्लवे वा ड) सनो | खसकन्द पुं. (खस इव कन्दोऽस्य) क्षा२४यु.डी. नमन
री... त्रि. सन. वाणु. -सप्तरात्रात् प्रजायन्ते मे. वृक्ष. (पुं. खसस्य इव गन्धोऽस्य) खसगन्धः । खल्लोटस्य कचाः शुभाः । दग्धहस्तिदन्तलेपात् । खसतिल पं. (खसप्य इव तिलति स्निह्यतीति तिल साजाक्षररसाञ्चनात् ।। -गारुडपु०।
स्नेहे+क) जसजसनं 13. (-तिलभेदः खसतिल: खल्व पुं. (खल+क्विप् तं वाति वा+क) मे तन कास-श्वासहरः स्मृतः । - भावप्र० । भएन। सना-यएस.
ओउवा. खल्वट पुं. (खल+अट+अण्) भाथानी. टास. खसम पुं. (खं शून्यं समं यस्य) भगवान बुद्ध. खल्वाट पुं. (खल+क्विप तं वटते वेष्टयते वट
खसम्भव पुं. (खे आकाशे सम्भवति सम्+भू+अच्) वेष्ट+अण्) भाथानी टालनो रोग. (त्रि.) भाथानी
આકાશમાં ઉત્પન થનાર. सना रोगवाj. -खल्वाटो दिवसेश्वरस्य किरणे:
खसम्भवा स्त्री. (खसम्भव+टाप्) में तनी वनस्पतिसन्तापितो मस्तके-भर्तृहरि. २।९०
अमरवेल. आकाशमांसी । खल्वटिका (स्त्री.) खल्लिका श६ असो.
खसर्पण पुं. (खे सर्पति सृप+ल्यु ) भगवान बुद्ध. खव् (त्र्यादि. पर. अ. सेट-खनाति) संपत्ति
__ (न. खे सर्पणम्) UNHi xb. ALLAHisj. __थ, पवित्र थj, प्र2 थj, उत्पन थ.
खसा स्त्री. अश्य५षिनी में पत्नीनु नाम राक्षसोनी खवल्ली स्त्री. (खे स्थिता वल्ली) मा.शनी वेस,
भाता उती. सम.२३.,- आकाशवल्ली खवल्ली तु बुधैः कथितामरववलरी ।
खसात्मज पुं. (खसायाः आत्मजः) राक्षस., श्य५ खवारि नं. (खात् पतितं वारि) ALLHiथी. ५.उतुं
पत्नीनपुत्र. खसानन्दनः, खसासुतः ।
खसूचिन् त्रि. (खं सूचयति सूच+णिनि) प्रश्न पूछयो ४, हिव्य वारि, वरसाह.. खश पुं. ब. ते नाममो. स. १२. -पारदा पह्नवाश्चीनाः
હોય ત્યારે આકાશ સામે જોનાર નિન્દિત વાદી, - ___ कीराका दारदाः खशाः । -मनु. १०।४४
वैयाकरणखसूची -व्या७२५५ .२२५२ न. तो डोय खशय त्रि. (खे शेते) मुला मेहानम सुनार, शमi.
અગર ભૂલી ગયો હોય તે.
खसृम पुं. ते नामनी में असुर. -वातापिनमुचिश्चैव खशरीर न. (खमेव शरीरम्) मा।३५. शरीर, (त्रि.
इल्ललः खसृमस्तथा । -गारुडे ६. अ० खमेव शरीरमस्य) सा३५. शरीरवाण. खस्खस पुं. (खस्प्रकारः द्वित्वम् पृषो.) २८.
६नु, , खशा स्त्री. (ख+शी+ड+टाप्) भु२८ नमन सुगंधा
सीएनजी४, ससस. द्रव्य, श्यपनी में पत्नी. -खशा च यक्ष-रक्षांसि
| खस्खसरस पुं. (खस्खसस्य रसः) २४.५८. मुनिरप्सरसस्तथा । -गारुडपु० ६. अ. ।
खस्तनी स्त्री. (खमाकाशः स्तन इव यस्याः) पृथ्वी, खशीर पुं. ते नामनो मे. हेश.
भूमि. खशेट पं. (खं शेटति शिट अनादरे अण) मे तन , खस्फटिक पुं. (खमिव निर्मल: स्फटिकः) सूर्यप्रान्त भाएं. (स्री. खशेट् स्त्रियां ङीष्) मे तनी. भलि, यंद्रान्त भलि. -खस्फाटिकः । भादी.
खस्वस्तिक न. (खमूोर्ध्वस्थित आकाशः स्वस्तिखश्वास पुं. (खस्य श्वास इव) वायु, पवन.
कमिव) समान ३जा भरत 6५२ २३दो सानो खष (भ्वा. पर सक, सेट-खषति) वध ४२वो, भारी (भा. ___ नम.
खहर पुं. (खं शून्यं हरो यत्र) 40xnudei 3e खष्य पुं. (खन-य नस्य षः) आध, २. શૂન્યહારક એક રાશિ. खस पुं. (खानीन्द्रियाणि स्यति निश्चलीकरोति सो+क) | खा त्रि. (खन् कर्त्तरि विट् आत्) हन२, २.
ખરજવું, ખસ, તે નામનો એક દેશ, ખસખસનું ___ -खसबीजानि बल्यानि वृष्याणि सुगुरूणि च । वृक्ष.
भावप्र० । (स्री. खन् कर्मणि विट् आत्) नही..
सुना२.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org