________________
खाखस-खादोअर्णस]
शब्दरत्नमहोदधिः।
७२७
खाखस पुं. (खस् प्रकारे द्वित्त्वं पृषो.) समस, | खातभू स्त्री. (खाता भूः) मा.द. ०४मान, us. बी४.
खातव्यवहार पुं. (खातस्य व्यवहारः) मातनो व्यवहार, खाङ्गाह पुं. (खे आकाशेऽङ्गमाहन्ति गतिकाले
ખાઈ વગેરેનું પરિમાણ. ___ आ+हन्+ड) धोमो पीnो घो...
खाति स्त्री. (खत् खै वा भावे क्तिन् आत्) मा.६ ते. खाजिक पुं. (खे ऊर्ध्वदेशे आजः क्षेपः तत्र साधुः
खात्र न. (खन् त्रल् किच्च आत्) ही , ५.व.32, ठन्) in२, २३८. उin२.
शाशय, गल, सूत्र, हो२, सूतजी.. खाट पुं. (खे उर्ध्वमार्गे अटति अनेन अट्+करणे
खात्वा अव्य. (खन्+त्वा) मोहाने. ___ घञ्) भ७६i-1. 61831. (स्री. खाट+टाप्) खाटा ।
खाद् (भ्वा० पर. स. सेट-खादति) ulj, मक्ष खाटि स्त्री. (खट काङ्क्षायाम् वा. इञ्) भ६iनी
ख. -प्राक्पादयोः पतति खादति पृष्ठमांसम्__81631, ९, क्षत, घाव, उंज, पोटो साड, सूजयेदु,
हि०१२८१ । વણસ્થાન. खाटिका (स्री. खाटी संज्ञायां कन् टाप्) भहानी.
खादक त्रि. (खाद्+ण्वुल्) पाना२, (मक्ष ४२।२, 81831, ननामी.
सेवाहर. खाट्वाभारिक त्रि. (खट्वाभारं वहति वा ठञ्) 102401
खादन न. (खाद् भावे ल्युट) Hug, मक्ष ४२. ભારને લઈ જનાર.
___ (पुं. खादत्यनेन करणे ल्युट) iत. खाडव न. वैद्य प्रसिद्ध में. यूए.
खादनीय त्रि. (खाद्+अनीयर) मावायोग्य, मक्ष खाण्ड न. (खण्डस्य भावः खण्डस्य विकारः वा अण) २वायोग्य. ___Hi७५j, Hiउन वि.5t२...
खादि त्रि. (खाद् कर्मणि इन्) वायोग्य, (मक्षा खाण्डव त्रि. (खाण्डं खण्डविकारं वाति वा+क) | २वायोग्य, २६९॥ ४२ ॥२. (पुं.) डायन. स.सं.२.
ખાંડસાકરના વિકારવાળા લાડુ વગેરે. (૧) તે નામનું | खादित त्रि. (खाद्+क्त) पास, (मक्ष ४२८१.. - प्रसिद्ध मे. ८ -पुरा तु विजयो राजा खाण्डवी ___ आशङ्कमानो वैदेहीं खादितां निहतां मृताम्-भट्टिः ।। नाम तां पुरीम् । भक्त्वा वनं ततश्चके तेन तत् | खादितवत् त्रि. (खादित+मतुप् मस्य वः) 8. माधु
खाण्डवं वनम् - कालिकापु० ९० अ० ।। હોય તે, જેણે ભક્ષણ કર્યું હોય તે. खाण्डवप्रस्थ (पु.) युविष्ठिरनु २४४८५ॐद्रप्रस्थन२. खादितव्य त्रि. (खाद्+तव्यच्) पावा योग्य, मक्ष खाण्डवायन (पुं.) ते. नामनी मे. षि.
२वायोग्य. खाण्डविक पं. (खाण्डवं खण्डं. मोदकादि शिल्पमस्य
खादिन् त्रि. (खाद्+णिनि) सान२, मक्षा ७२॥२. ठञ्) भी जनावना२ होइ. -खाण्डिकः ।।
(स्त्री.) खादिनी. खाण्डवी स्री. ते. नामे में नगरी-२३२.
खादिर त्रि. (खदिर+अण्) २ न. 3थी. उत्पन्न येj, खाण्डवीरणक त्रि. (खण्ड इव वीरणः खण्डवीरणः
२नु जनावेj, २k - खादिरं यूपं कुर्वीत-मनु० ततः चतुरर्थ्यां वुञ्) स्वादृिष्ट सेवा वी२५॥भूत घासनी.
२।४५ । २ संधी. પાસેનો પ્રદેશ વગેરે. खात न. (खन्+भावे कर्मणि वा क्त) पाहते., Mus,
खादिरसार पुं. (खादिरः सारः) ॥२४॥२, ३. [६२ नानुं तव. (परिभाए!-) -शतेन धनुर्भिः पुष्करिणी,
___ -विना खादिरसारण हारेण हरिणीदृशाम् । नाधरे
जायते रागो नानरागः पयोधरे ।। -उदभटः । त्रिभिर्शतैर्दीधिका, चतुर्भिोणः पञ्चभिस्तडागः । - अमरः १।१०।२७ । (त्रि.) मोहेल
खादुक त्रि. (खाद्+उन्+कन्) डिं.5, डिंसा ७२वान। खातक पुं. (खात+कन्) माना२, ४४४८२, हेवा२. |
| સ્વભાવવાળું, અપકાર કરનાર, નુકસાન કરનાર. -उत्तमणों धनस्वामी अधर्मणस्त खातकः । सैन्यन । खादोअणेस् स्त्री. (खाद्+कर्मणि असुन खादः खाद्यमणं विहा२ना२- परसैन्यविदारकः - महा० १२।११८ ॥११ । । जलं यस्याः पृषो.) हेर्नु. ५५0 पीवा योग्य डोय (न. खात+संज्ञायां कन्) 15.
तेवी नही..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org